________________
आगम
(१४)
[भाग-१६] “जीवाजीवाभिगम” – उपांगसूत्र-३/१ (मूलं+वृत्ति:)
प्रतिपत्ति : [३], ----------------------- उद्देशक: [(नैरयिक)-२], -------------------- मूलं [८२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक [८२]
दीप
सहस्र-योजनसहसं, मध्ये-पीठस्योपरि मध्यभागे सुपिराः सहस्र-योजनसहस्रं. तत 'उप्पिति उपरि सङ्कुचिताः शिखराकृल्या सकोचमुपगता योजनसहलं, तत एवं सर्वस श्यया नरकावासानां त्रीणि योजनसहस्राणि वाहल्यतो भवन्ति, एवं पृथिव्यां पृथिव्यां ताबद्वक्तव्यं यावद्धःसप्तम्या, तथा चोक्तमन्यत्रापि-बेट्टा घणा सहस्सं उपि संकोचतो सहस्सं तु । मझे सहस्ल सुसिरा तिन्नि || सहस्सूसिया नरया ॥ १॥" सम्प्रति नरकावासानामायामविष्कम्भप्रतिपादनार्थमाह-'इमीसे णं भंते!' इत्यादि, अस्यां भदन्त ! रत्नप्रभावों पृथिव्यां नरकाः किंप्रमाणमायामविष्कम्भेन, समाहारो द्वन्दुस्तेनायामविष्कम्भाभ्यामित्यर्थः, कियत् 'परिक्षेपेण' परि-12 रयेण प्रज्ञप्ताः ?, भगवानाह-गौतम, द्विविधाः प्रज्ञप्ताः, तद्यथा-सयेय विस्तृताच असल्वेचविस्तृताश्च, सोययोजनप्रमाणं विस्तृतविसरो येषां ते सध्ययविस्तृताः, एबमसडवेयं विस्तृतं येषां ते असञ्चयेयविस्तृता:. चशन्दी स्वगतानेकसचाभेदप्रकाशनपरौ, तत्र ये
ते साहयेयविस्तृतास्ते सवयेयानि योजनसहस्राणि आयामविष्कम्भेन सत्येनानि योजनसहस्राणि परिक्षेपेण, तब ये तेऽसहयेयविस्तृताxस्तेऽसहयेयानि योजनसहस्राण्यायामविष्कम्भेन असल्येयानि योजनसहस्राणि परिक्षेपेण प्रज्ञमानि, एवं प्रतिपृथिवि तावद्वक्तव्यं याव-18
षष्ठी पुथिवी, सूत्रपाठस्त्येवम्-सकरप्पभाए णं भन्ते पुडबीए नरगा केवइयं आयामविक्वंभेणं केवइवं परिरयणं पण्णता?, गोयमा दुबिहा पण्णत्ता, तंजहा-संखेजवित्थडा य, असंखेजवित्थडा य” इत्यादि । 'अहेसत्तमाए णं भंते !" इत्यादि, अधःसप्तम्यां भदन्त ! पृथिव्या नरकाः कियदायामविष्कम्भेन कियत्परिक्षेपेण प्रज्ञप्ताः?, भगवानाह-गौतम द्विविधाः प्रशमाः. तद्यथा-सोयविस्तृत एक:, |स चाप्रतिष्ठानाभिधानो नरकेन्द्रकोऽवसातव्यः, असोय विस्तृताः शेषाश्चत्वारः, तत्र योऽसौ सयेयविस्तृतोऽप्रतिष्ठानाभिधानो नर| केन्द्रकः स एक योजनशतसहनमायामविष्कम्भेन श्रीणि योजनशतसहस्राणि पोडश सहस्राणि द्वे योजनशते सप्तविंशत्यधिक त्रयः
अनुक्रम [९६-९७]
~221~