SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१६] “जीवाजीवाभिगम" - प्रतिपत्ति : [३], ----------------------- उद्देशक: [(नैरयिक)-२], -------------------- मूलं [८२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: 25% प्रत जीवाभि सूत्रांक [८२] दीप अनुक्रम [९६-९७] श्रीजीवा-नामखिना: 'पिपयणगसंठिया' अत्र सतहणिगाथे-"अयकोटुपिट्ठपयणगहलोहीकडाहसंठाणा । थाली पिहङग किण्ह (ग) उडए| प्रतिपत्ती मुरवे मुयंगे य ॥ १॥ नंदिमुइंगे आलिंग सुघोसे दद्दरे व पणवे य । पडहगझलरिभेरीकुसुधगनाडिसंठाणा ॥ २॥" कण्ड:- उद्देशः १ मलयगि- पाकस्थानं लोहीकटाही प्रतीतौ तद्वत्संस्थानाः स्थाली-उषा पिहर-यत्र प्रभूतजनयोग्य धान्यं पच्यते उटज:-तापसाश्रमो मुरजो- | नरकवारीयावृत्तिः16मरलविशेषः नन्दीमृदङ्गो-द्वादशबिधनूर्यान्तर्गतो मृदङ्गः, स च द्विधा, तद्यथा-मुकुन्दो मर्दलश्च, तत्रोपरि सङ्कचितोऽधो विसीणों म-| सानां संटाकुन्दः उपर्यधक्ष समो गईल; आलिङ्गो-गन्मयो मुरज: सुघोषो-देवलोकप्रसिद्धो घण्टाविशेष आतोषविशेषो वा दर्दरो-याय-II स्थानं न॥१०५॥ विशेषः पणयो-भाण्डानां पटहः परह: प्रतीतः, भेरी-टका, झहरी-पौवनद्धा बिसीर्णवलयाकारा, कुस्तुम्बकः-संप्रदायगम्यः, II नाही-घटिका, एवं शेषास्वपि पृथिवीपु ताबद्वक्तव्यं यावत्यष्ठयां, सूत्रपाठोऽप्येवम्-"सकरप्पभाए णं भंते ! पुढवीण नरका किंसं-1 हाठिया पन तारी, गोयगा! दुबिहा पन्नत्ता, तंजहा-आवलिकापविट्ठा य आवलियाबाहिरा य" इत्यादि । अधःसप्तमीविषयं सूत्र साक्षादुपदर्शयति--'अहेसत्तमाए णं भंते !' इत्यादि, अधःसनम्यां भदन्त ! पृथिव्यां नरका: "किंसंस्थिताः किमिय संस्थिताः। प्रज्ञता:', भगवानाह-गौतम ! द्विविधाः प्रज्ञप्ताः, तद्यथा-वहे य तंसा य' इति, अधःसप्तम्यां हि पृथिव्यां नरका भावलिकाप्रविष्टा। एव न आवलिकाबाह्याः, आवलिकाप्रविष्टा अपि पश्च, नाधिकाः, तत्र मध्ये ऽप्रतिष्ठानाभिधानो नरकेन्द्रो वृत्तः, सर्वेपामपि नरकेभन्द्राणां वृत्तत्वात् , शेषास्तु चत्वारः पूर्वादिषु दिनु, ते च घ्यखाः, तन उक्तं वृत्तश्च न्यन्नाश्च ।। सम्पति नरकाबासाना बाहल्यप्रतिपाद नार्थमाह-'इमीसे णमित्यादि, अस्यां भदन्त ! रत्नप्रभायां पुधियां नरका: कियद्वाहल्येन-वहलस्य भावो बाहल्य-पिण्डभाव दाउत्सेध इत्यर्थः तेन प्रज्ञापाः १, भगवानाह-गौतम : त्रीणि योजनसहमाणि थाहल्येन प्रामाः, ताथा-अधस्तने पादपीठे धना-निचिताः Gil१०५॥ मूल-संपादने शिर्षक-स्थाने अत्र मुद्रण-दोष: दृश्यते–'उद्देश: २' स्थाने 'उद्देश: १' इति मुद्रितं ~220~
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy