SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१६] “जीवाजीवाभिगम” – उपांगसूत्र-३/१ (मूलं+वृत्ति:) प्रतिपत्ति : [३], ----------------------- उद्देशक: [(नैरयिक)-२], -------------------- मूलं [८२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत ACCRACK सूत्रांक [८] दीप अनुक्रम [९६-९७] तंजहा-संखेजवित्थडा य असंखेजवित्थडा य, तत्थ णं जेते संग्वेजवित्थडा ते णं संखेजाई जोयणसहस्साई आयामविक्खंभेणं संखेजाई जोयणसहस्साई परिक्वेवेणं पण्णता तत्थ णं जे ते असंखेजवित्थडा ते असंखेजाई जोयणसहस्साई आयामविश्वंभेणं असंग्वेजाई जोयणसहस्साई परिक्खयेणं पण्णसा, एवं जाव तमाए, अहेसत्तमाए णं भंते ! पुच्छा, गोयमा दुविहा पपणत्ता, तंजहा-संखेजवित्थडे य असंखेजवित्थडा य, तत्थ गंजे से संखेजवित्थडे से एक जोयणसयसहस्सं आयामविखंभेणं तिन्नि जोयणसयसहस्साई सोलस सहस्साई दोन्नि य सत्तावीसे जोयणसए लिन्नि कोसे य अट्ठावीसं च धणुसतं तेरस य अंगुलाई अद्धंगुलयं च किंचिविसेसाधिए परिक्वेवेणं पपणत्ता, तत्थ णं जे ते असंखेजवित्थडा ते णं असंग्वेजाई जोयणसयस हस्साई आयामविक्वंभेणं असंग्वेजाई जाव परिक्वेवणं पण्णत्ता (सू०८२) 'इमीसे गं भंते ! इत्यादि, अस्यां भदन्त ! रत्नप्रभायां पृथिव्यां नरकाः किमिव संखिताः किंसंस्थिताः प्रशता: ?, भगवानाहगौतम! नरका द्विविधाः प्रज्ञाः, तबधा-आवल्लिकाप्रविष्टाश्च आवलिकाबाहाश्च, चशब्दावुभयेषामप्यशुभवातुल्यतासूचकौ, आत्रलिकाप्रविष्टा नामाचासु दिनु समण्यवस्थिताः, आवलिकासु-श्रेणिषु प्रविष्ठा-व्यवस्थिता आवलिकाप्रविष्टाः, ते संस्थानमधिकृत्य त्रिविधा: प्रज्ञप्ता:, तद्यथा-वृत्ताख्यसाधतुरमाः, तत्र येते आषलिकाबाह्यास्ते नानासंस्थानसंस्थिताः प्राप्ताः, तथथा-अय:कोष्ठोलोहमयः कोप्ठस्तद्वत्संस्थिता अयःकोप्टसंस्थिताः, 'पिपयणगसंठिया' इति यत्र सुरासंधानाय पिष्टं पच्यते तत्पष्टपचनकं तद्ध ~219~
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy