________________
आगम
(१४)
[भाग-१६] “जीवाजीवाभिगम” – उपांगसूत्र-३/१ (मूलं+वृत्ति:)
प्रतिपत्ति : [३], ----------------------- उद्देशक: [(नैरयिक)-२], -------------------- मूलं [८२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक [८२]
दीप
दाहल्यं च सू०८२
श्रीजीवा- मझे विसु सहस्सेसु होति निरया तमतमाए ॥ ३ ॥ तीसा य पण्णवीसा पण्णरस दस चेय सयसहस्साई । तिनि य पणेगं 4-1 प्रतिपत्ती जीवाभिाव अणुत्तरा निरया ॥४॥" पाठसिद्धाः ॥ सम्प्रति नरकावाससंस्थानप्रतिपादनार्थमाह
उद्देशः १ मलयगि- इमीसे णमंते ! रयणप्पभाए पुढवीए णरका किंसंठिया पण्णत्ता ?, गोयमा! दविहा पपणत्ता, निरकावारीयावृत्तिः तंजहा-आवलियपविट्ठा य आवलियबाहिरा य, तत्थ णं जे ते आवलियपविठ्ठा ते तिविहा
|साना स॥१०॥ पण्णत्ता, तंजहा-वहा तंसा चउरंसा, तत्थ णजे ते आवलिययाहिरा ते णाणासंठाणसंठिया
स्थानं तपण्णता, तंजहा-अयकोढसंठिता पिढपयणगसंठिता कंडसंठिता लोहीसंठिता कडाहसंठिता थालीसंठिता पिहङगसंठिता किमियडसंठिता किन्नपुडगसंठिआ उडवसंठिया मुरवसंठिता मुयंगसंठिया नंदिमुयंगसंठिया आलिंगकसंठिता सुघोससंठिया दद्दरयसंठिता पणवसंठिया पडहसंठिया भेरिसंठिआ झल्लरीसंठिया कुतुंचकसंठिया नालिसंठिया, एवं जाव तमाए || अहेसत्तमाए णं भंते ! पुढवीए णरका किंसंठिता पणत्ता ?, गोयमा! दुविहा पण्णत्ता, तंजहा-वहे य तंसा य ॥ इमीसे णं भंते ! रयणप्पभाए पुढवीए नरका केवतियं बाहल्लेणं पपणत्ता?, गोयमा ! तिषिण जोयणसहस्साई बाहल्लेणं पण्णत्ता, तंजहा-हट्ठा घणा सहस्सं मझे झुसिरा सहस्सं उपि संकुइया सहस्सं, एवं जाव अहेसत्तमाए । इमीसेणं भंते! रयणप्प० पु०
।१०४॥ नरगा केवतिय आयामविक्रखंभेणं केवइयं परिक्खेवेणं पण्णता, गोयमा ! दुविहा पण्णत्ता,
अनुक्रम [९६-९७]
CACANCIALNEWS
मूल-संपादने शिर्षक-स्थाने अत्र मुद्रण-दोष: दृश्यते–'उद्देश: २' स्थाने 'उद्देश: १' इति मुद्रितं
~218~