________________
आगम
(१४)
प्रत
सूत्रांक
[८]
दीप
अनुक्रम [ ९५]
[भाग-१६] “जीवाजीवाभिगम” – उपांगसूत्र- ३ / १ (मूलं + वृत्तिः)
प्रतिपत्तिः [3] उद्देशकः (नैरयिक)-२], ---- पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र - [१४] उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
- मूलं [८१]
--------------
स्वाहा उवरिं एवं जोयणसहस्समोगात्ता देहा एवं जोयणसहस्सं वज्जेता मज्झे सोलसुत्तरे जोयणसहस्से, एत्थ णं धूमप भापुढविनेरइयाणं तिनि नेरइयावाससय सहस्सा भवतीति मक्वायं ते णं णरगा अंतो वट्टा जाव असुभा नरंगेमु वेयणा इति [प्रन्धाश्रम् ३००० ]। तमप्पभाए णं भंते! पुढवीए सोलसुत्तर जोयणसयस हत्सवाहाए उबर केवतियं ओगाहेत्ता हा केवतियं वजेत्ता मझे केलिए केवतिया नरगावासस्यसहस्सा पण्णत्ता ?, गोयमा ! तमप्पभाए णं पुढबीए सोलसुतरजोयणसय सहस्वाहा उवरिं एवं जोयणसहस्समोगात्ता देट्ठा एवं जोयणसयसहस्सं वजेत्ता मझे चोदसुत्तरे जोयणसयसहस्से एत्थ णं तमापुढविनेरइयाणं एगे पंचू नरगावासस्यसहस्ते भवन्तीति मक्वायं ते णं णरंगा अंतो वट्टा जाव असुभा नरगेस वेयणा । अहेसासमाए णं भंते! पुढबीए अट्टोत्तरजोयणस्य सहरसवाहलाए उवरिं कैवश्यं ओगाहेता हेद्रा केवइयं वजेत्ता मज्झे केवइए केवइया अणुतरा महइमहालया महा| नरगावासा पण्णत्ता ? गोयमा ! अहेसत्तमाए पुडबीए अद्भुत्तर जोयणसयसहस्त्रबाहलाए उबरिं अद्धतेवणं जोयणसहस्साई जोगात्ता द्वात्रिं अद्धतेवरणं जोयणसहस्साई वजित्ता मध्ये तिसु जोयणसहस्से एत्थ णं आहेसत्तमपुडविनेरइयाणं पंच अणुसरा महइमहालिया महानिरया पण्णत्ता, तंजहा-काले महाकाले रोए महारो मझे अपट्टाणे, ते णं महानरगा अंतो बट्टा जाव असुभा महानरगेस बेयणा" इति । इदं च सकलमपि सूत्रं सुगमं तत्र बाहुल्यपरिमाणनरकावासयोग्यमध्यभागपरिमाणनरकावास सङ्ख्यानामिमाः सङ्ग्रहणिगाथा: "आसीयं बत्तीसं अट्ठावीसं तहेव वीसं च । अट्ठारस सोलसगं अद्भुत्तरमेत्र हेद्विमया ॥ १ ॥ अनुत्तरं च तीसं छब्बीसं चेत्र सयसहस्सं तु । अट्ठारस सोलसगं चोदसमहियं तु बीए || २ || अद्धतिवण्णसहस्सा उवरिमहे वजिऊण तो भणिया ।
For P&Palle Cinly
~ 217~
w