________________
आगम
(१४)
[भाग-१६] “जीवाजीवाभिगम” – उपांगसूत्र-३/१ (मूलं+वृत्ति:)
प्रतिपत्ति : [३], ----------------------- उद्देशक: [(नैरयिक)-२], -------------------- मूलं [८१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
%
प्रत
RE5%
सूत्रांक
[८१]
दीप अनुक्रम [९५]
श्रीजीवा- रसम्पर्शशदरशुभा-अतीवासातरूपा नरकेषु बेदना । एवं सर्वास्वपि पृथिवीबालापको बक्तव्यः, स चैवम्- सकरप्पभाए| प्रतिपत्ती जीवाभि भंते! पुरवीए, बत्तीसुत्तरजोयणसयसहस्सपाहलाए उवरि केवश्यं ओगाहित्ता हेहा केवइयं वजेत्ता मज्झे चेव केवइए| उद्देशः १ मलयगि- केवइया गिरयात्राससयसहस्सा पण्णत्ता', गोयमा सकरप्पभाए णं पुढबीए बत्तीसुत्तरजोयणसयसहस्सबाहल्लाए उबरि एग जो- नरकाचारीयावृत्तिःलावणसहस्समोगाहित्ता हेडा एर्ग जोयणसहरसं बजेत्ता मझे तीसुत्तरजोयणसयसहस्से एत्थ णं सकरप्पभापुडविनेरइयाणं पण-18
बीसा नरयावाससयसहस्सा भवतीति मक्खायं, ते गं गरगा अंतो बट्टा जाप असुभा नरएम वेयणा । वालुयप्पभाए | तत्स्थानं च ॥१०॥
उभंते ! पुढचीए अट्ठावीसुत्तरजोयणसयसहस्सबाहल्लाए उबरि केवइयं ओगाहित्ता हेवा केवइयं बज्जित्ता माझे केवइए केवश्या निर-1 सू०८१
| यावाससयसहस्सा पण्णत्ता, गोषमा चालुयप्पभाए पुढबीए अट्ठावीसुत्तरजोषणमयसहस्सबारमाए बरि एगं जोयणसहसं ओअगाहित्ता हेष्टुं एगं गोषणराहसं बजिता, मझेर छब्बीमुत्तरे जोबणसयसहस्मे पत्थ णं बालुयप्पभापुटबिनेरइयाणं पण्णरस निरयाबासमयसहस्सा भदन्तीति मक्यायं, ते णं नरगा जाब असुभा नरगेसु वेयणा । पंकप्पभाए णं भंते ! पुढवीय वीमुत्तरजोयणमयसहमाहल्लाए उवरि केवइयं ओगाहिचा हेढा केवइयं प्रनिता मझे केवदार केबद्दया निरयावाससयसहम्सा पणता ?, गोवमा ! पंकप्पभाषणं पुढचीए वीसुत्तरजोयणसयसहस्सवाहलाए उवरि एग जोयणसहसं ओगाहित्ता हिवावि एर्ग जोयणसहस्सं वजेत्ता मझे
अट्ठारसुत्तरे जोयणसयसहस्से, पत्थ णं पंकप्पमा पुडविणेरइयाणं दम निरयावाससयसहस्सा निरयावासा भवतीति मक्खायं, ते णं सागरगा जाब असुभा नरगेसु बेयणा । धूमप्पभाए णं भंते ! पुढबीए अट्ठारसुत्तरजोयणसयसहलवाहलाए, डबरि केवइयं ओगाहेत्ता, हेडा
केवयं बजित्ता मझे केवइए केवइया निरयावासमयसहस्सा पणता?, गोयमा धूमपभाए णं पुढवीए अट्ठारसुत्तरजोयणसबसह
CA
मूल-संपादने शिर्षक-स्थाने अत्र मुद्रण-दोष: दृश्यते–'उद्देश: २' स्थाने 'उद्देश: १' इति मुद्रितं
~216~