SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१६] “जीवाजीवाभिगम” – उपांगसूत्र-३/१ (मूलं+वृत्ति:) प्रतिपत्ति : [३], ----------------------- उद्देशक: [(नैरयिक)-२], -------------------- मूलं [८१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [८१] दीप अनुक्रम तुरनसंस्थानाः पुष्पावकीर्णास्तु नानासंस्थाना; प्रतिपत्तव्याः, एतचाप्रे स्वयमेव वक्ष्यति, हे खुरपसंढाणसंठिया" इति, अधः। भूमितले क्षुरप्रस्येव-प्रहरणविशेषस्व (इव) यत् संस्थानम्-आकारविशेषस्तीक्ष्णतालक्षणस्तेन संस्थिताः क्षुरप्रसंस्थानसंस्थिताः, तथाहि-तेषु नरकावासेषु भूमितले ममृणवाभावत: शर्करिले पादेषु न्यस्थमानेषु शर्करामात्रसंस्पशेऽपि क्षुरप्रेणेव पादाः कृत्यन्ते, तथा "निश्चंधयारतमसा" नित्यान्धकाराः उद्द्योताभावतो यत्तमसेन-उमसा नित्यं-सर्वकालमन्धकारो येषु ते नित्यान्धकाराः, बत्रापवरकादिष्वपि तमोऽन्धकारोऽस्ति केवलं स बहिः सूर्यप्रकाशे मन्दतमो भवति नरकेषु तु तीर्थकरजन्मदीक्षादिकालव्यतिरेकेणान्यदा सर्वकालमन्युद्योतलेशस्याप्यभावतो जात्यन्धस्येव मेघच्छन्नकालार्द्धरात्र इवातीव बलतरो भवति, दक्ष उक्तं तमसानित्यान्धकाराः, तमश्च वत्र सदाऽवस्थितमुद्योतकारिणामभावान् , तथा चाह.-"ववगयगहचंदसूरनक्खत्तजोइसपहा" व्यपगत: परिभ्रष्टो पहचन्द्रसूर्यनक्षत्र रूपाणाम् उपलक्षणमेतत्तारारूपाणां च ज्योतिष्काणां पन्था-मागों यत्र ते व्यपगतपहचन्द्रसूर्यनक्षत्रज्योतिषकपथाः, तथा "मेयवसागर कापूयरुहिरमंसचिक्खिललित्ताणुलेवणतला" इति स्वभावतः संपन्नैर्मेदोवसापूतिकधिरमांसर्यशिक्खिलः-कर्दमस्तेन लिप्तम्-उप दिग्धम् अनुलेपनेन-सकृक्षितस्य पुनः पुनरुपलेपनेन तल भूमिका येपा ते मेदोवशापूतिरुधिरमांसचिक्खिल्ललिप्तानुलेपनवला अत बाएवाशुचय:-अपवित्रा बीभत्सा दर्शनेऽप्यतिजुगुप्सोत्पत्तेः परमदुरभिगन्धा:-मृतगवादिकडेवरेभ्योऽन्यतीवानिष्ठदुरभिगन्धाः, 'का अगणिवन्नाभा" इति लोहे धम्यमाने यादृक् कपोतो-बहुकृष्णरूपोऽग्नेर्वर्णः, किमुक्तं भवति?-याशी बहुकृष्णवर्णरूपाऽग्निज्वाला विनिर्गच्छत्तीति, तादृशी भाभा-वर्णस्वरूपं येषां ते कपोताग्निवर्णाभाः, तथा कर्कश:-अतिदुस्सहोऽसिपत्रस्येव स्पशों येषां ते| कर्कशस्पर्शाः, अत एष 'दुरहियासा' इति दुःखेनाध्यास्यन्ते-सान्ते इति दुरण्यासा अशुभा दर्शनतो नरकाः, तथा गन्धजी०च०१८ [९५] ~215~
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy