________________
आगम
(१४)
[भाग-१६] “जीवाजीवाभिगम” – उपांगसूत्र-३/१ (मूलं+वृत्ति:)
प्रतिपत्ति : [३], ----------------------- उद्देशक: [(नैरयिक)-२], -------------------- मूलं [८१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
श्रीजीवाजीवाभि मलयगिरीयावृत्तिः ॥१०२॥
[८१]
दीप अनुक्रम [९५]
ते ण णरगा अंतो वहा बाहिं चउरंसा जाव असुभा णरएसु वेयणा, एवं एएणं अभिलावेणं उब
३ प्रतिपत्ती जुजिऊण भाणियव्वं ठाणप्पयाणुसारेणं, जत्थ ज बाहल्लं जत्थ जत्तिया वा नरयावाससयस- | उद्देशः १ हस्सा जाच अहेसत्तमाए पुढवीए, अहेसत्तमाए मज्झिमं केवतिए कति अणुत्तरा महइ महा- नरकावालता महाणिरया पण्णत्ता एवं पुच्छितब्वं वागरेयव्वंपि तहेव ।। (मू०८१)
सस्थानं 'करणं भंते!' इत्यादि, कति भवन्त ! पृथिव्यः प्रज्ञप्ता: ? इति, विशेषाभिधानार्थमेतदभिहितम् , उक्तश्च-पुखभणियपि जय सू०८१ पुण भन्नई तत्थ कारणं अस्थि । पडिसेहो य अणुण्णा कारण(हेउ)बिसेसोवलंभो था ॥१॥" भगवानाह-गौतम ! सम पुथिव्य: प्र-15 ज्ञप्ताः, तद्यथा-रनप्रभा यावत्तमस्तमप्रभा । 'इमीसे णमित्यादि, अस्या भदन्त ! रमप्रभायाः पृथिव्या उपरि 'कियत्' किंप्रमाणम-16 वगाह्य-उपरितनभागात् कियद् अतिक्रम्येत्यर्थः अधस्तान् ‘कियत्' किंप्रमाणे वर्जयित्वा मध्ये 'कियति' किंप्रमाणे कियन्ति नर-1 कावासशतसहस्राणि प्रज्ञप्तानि', भगवानाह-गौतम ! अस्या रत्नप्रभायाः पृथिव्या अशीत्युत्तरयोजनशतसहस्रबाहल्याया उपर्येकं योजनसहनमवगाह्याधस्तादेकं योजनसहनं वर्जयित्वा 'मध्ये' मध्यभागे 'अष्टसप्तत्युत्तरे' अष्टसप्ततिसहस्राधिके योजनशतसहसे 'अत्र' एतस्मिन् रत्नप्रभापृथिवीनैरयिकाणां योग्यानि त्रिंशन्नरकाबासशतसहस्राणि प्रज्ञप्तानि भवन्तीत्याख्यातं मया शेपैश्च तीर्थकनिः, अनेन | सर्वतीर्थकृतामविसंवादिवचनता प्रवेदिता । तेणं नरगा' इत्यादि, ते नरका 'अन्तः' मध्यभागे 'वृत्ता' वृत्ताकाराः 'बहिः' बहिर्भागे | 'चतुरस्राः' चतुरस्राकाराः, इदं च पीठोपरिवर्तिनं मध्यभागमधिकृत्य प्रोच्यते, सकलपीठाद्यपेक्षया तु आवलिकाप्रविष्टा वृत्तव्यनच- ॥१० ॥
१ पूर्वभाजितमाप यत् पुनर्भयते तत्र कारणमस्ति । प्रतियोऽनुशा कारणविशेषोपलम्भश्च ॥ १॥
मूल-संपादने शिर्षक-स्थाने अत्र मुद्रण-दोष: दृश्यते–'उद्देश: २' स्थाने 'उद्देश: १' इति मुद्रितं
~214~