________________
आगम (१४)
[भाग-१६] “जीवाजीवाभिगम" -
प्रतिपत्ति : [३], ----------------------- उद्देशक: [(नैरयिक)-१], -------------------- मूलं [८०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
दीप अनुक्रम [९४]
NROSCARSESSACTS
त्तरयोजनलक्षमानेत्युक्तं ततस्तदर्थावगमे सत्युक्तलक्षणं प्रभत्रयमयुक्तं, विशेषाधिकेत्ति स्वयमेवार्थपरिज्ञानात् , सत्यमेतत् , केवलं शप्र-14 भोऽयं तदन्यमोहापोहार्थः, एतदपि कथमवसीयते ? इति चेत्स्वावबोधाय प्रश्नान्तरोपन्यासात् , तथा चाह-विस्तरेण-विष्कम्भेन कि ? तुल्या विशेषहीना सङ्ख्येयगुणहीना? इति, भगवानाह-गौतम! इयं रत्नप्रभा पृथिवी द्वितीयां शर्कराप्रभापृथिवीं प्रणिधाय बाहल्येन न [च] तुल्या किन्तु विशेषाधिका नापि सङ्ख्येयगुणा, कथमेतदेवम् ? इति चेदुच्यते-दह रत्नप्रभा पृथिवी अशीत्युत्तरयोजनलक्षमाना, शर्कराप्रभा द्वात्रिंशदुत्तरयोजनलक्षमाना, तवान्तरमष्टाचत्वारिंशद् योजनसहस्राणि ततो विशेषाधिका घटते न तुल्या नापि सब-15 यगुणा, विस्तरेण न तुल्या किन्तु विशेषहीना नापि सोयगुणहीना, प्रदेशादिङ्ख्या प्रवर्द्धमाने तावति क्षेत्रे शर्कराप्रभाया एवं [च]] वृद्धिसम्भवात् , एवं सर्वत्र भाषनीयम् ॥ [तृतीयप्रतिपत्तौ समासः प्रथमोद्देशकः, साम्प्रतं द्वितीयः प्रारभ्यते, तस्य चेदमादिसूत्रम्-]] | सम्प्रति कस्यां पृथिव्यां कस्मिन् प्रदेशे नरकावासा: ? इत्येतत्प्रतिपादनार्थ प्रथमं तावदिदमाह
कह णं भंते! पुढवीओ पण्णताओ?, गोयमा! सत्त पुढवीओ पण्णत्ताओ, तंजहा-रयणप्पभा जाव अहेसत्तमा ॥ इमीसे णं रयणप्प० पु० असीउत्तरजोयणसयसहस्सपाहल्लाए उवरि केवतियं ओगाहित्ता हेहा केवइयं वज्जित्ता मज्झे केवतिए केवतिया निरयावाससयसहस्सा पपणत्ता?, गोयमा! इमीसे णं रयण पु० असीउत्तरजोयणसयसहस्सबाहल्लाए उवरि एगं जोयणसहस्सं ओगाहित्ता हेद्वावि एगे जोयणसहस्सं बजेत्ता मज्झे अडसत्तरी जोयणसयसहस्सा, एस्थ णं रयणप्पभाए पु० नेरइयाणं तीसं निरयावाससयसहस्साई भवंतित्तिमक्खाया ॥
-
-
अत्र तृतीय प्रतिपत्तौ "नैरयिक स्य प्रथम-उद्देशक: परिसमाप्त:
अथ तृतीय प्रतिपत्तौ “नैरयिक"स्य द्वितिय-उद्देशक: आरभ्यते ... सप्त-नरकावासानाम् विविध-विषयाधिकारः
~213~