SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१६] “जीवाजीवाभिगम" - प्रतिपत्ति : [३], ----------------------- उद्देशक: [(नैरयिक)-१], -------------------- मूलं [७९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [२] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक प्रतिपत्तौ उद्देशः१ रत्नप्रभादीनामल्प बहुता सू०८० [७९] ॥१०॥ ४ दीप अनुक्रम [९३] श्रीजीवा- भते।' इत्यादि, तृतीयस्या भदन्त ! पृथिव्या उपरितनाच्चरमान्ताद् अधस्तनश्चरमान्त एतदन्तरं कियद् अबाधया प्रज्ञप्तम् !, भग- जीवाभिदवानाह-गौतम ! अष्टाविंशत्युत्तरं शत(सहस्र)म्-अष्टाविंशतिसहस्राधिकं योजनशतसहस्रमबाधयाऽन्तरं प्रज्ञप्तम् । एतदेव घनोदधेरुपरितन- मलयगि- चरमान्तपृच्छायामपि निर्वचनम् । अधस्तनचरमान्तपृच्छायामष्टाचत्वारिंशदुत्तरं योजनशतसहस्रमवाधयाऽन्तरं प्रज्ञसमिति वक्त- रीयावृत्तिः व्यम् । एतदेव घनवातस्योपरितनचरमान्तपच्छायामपि । अधस्तनचरमान्तपुच्छायां तनुवातावकाशान्तरयोरुपरितनाधस्तनचरमा- न्तपृच्छासु च यथा रत्नप्रभायां तथा वक्तव्यम् । एवं चतुर्थपञ्चमषष्टसप्तमपृथिवीविषयाणि सूत्राण्यपि भावनीयानि ॥ इमा भंते! रयणप्पभा पुढवी दोचं पुढविं पणिहाय बाहल्लेणं किं तुल्ला विसेसाहिया संखेजगुणा? विस्थरेणं किं तुला विसेसहीणा संखेजगुणहीणा?, गोयमा! इमा णं रयण पु० दोचं पुढवीं पणिहाय बाहल्लेणं नो तुल्ला विसेसाहिया नो संखेजगुणा, वित्थारेणं नो तुल्ला विसेसहीणा णो संखेजगुणहीणा । दोचा णं भंते! पुढची तचं पुढविं पणिहाय बाहल्लेणं किं तुल्ला? एवं चेव भाणितव्वं । एवं तचा चउत्थी पंचमी छट्टी । छट्ठीणं भंते ! पुढवी सत्तमं पुढदि पणिहाय बाहल्लेणं किं तुल्ला विसेसाहिया संखेजगुणा?, एवं चेव भाणियब्वं । सेवं भंते!२। नेरइयउद्देसओ पढमो ॥ (सू०८०) 'इमा णं भंते !' इत्यादि, इयं भदन्त ! रत्नप्रभापृथिवी द्वितीयां पृथिवीं शर्कराप्रभा 'प्रणिधाय' आभित्य 'बाहल्येन' पिण्डभावेन किं तुल्या विशेषाधिका सहयेयगुणा ?, वाहल्वमधिकृत्येदं प्रभत्रयम् , ननु एका अशीत्युत्तरयोजनलक्षमाना अपरा द्वात्रिंशदु CSCG ॥१०१॥ ~212~
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy