SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१६] “जीवाजीवाभिगम” – उपांगसूत्र-३/१ (मूलं+वृत्ति:) प्रतिपत्ति : [३], ----------------------- उद्देशक: [(नैरयिक)-१], -------------------- मूलं [७९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४] उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: % %EC प्रत सूत्रांक [७९] % % जनशतसहस्रमबाधयाऽन्तरं प्रज्ञप्तं । 'इमीसे णमित्यादि, अस्य भदन्त ! रवप्रभायाः पृथिव्या रत्नकाण्डस्योपरितनाचरमान्तात्परतोKisबहुलस्य काण्डस्य य उपरितनश्चरमान्त एतदन्तरं कियद् अवाधया प्रक्षप्तम् ?, भगबानाह-गौतम! एक योजनशतसहस्रमबाधया|ऽन्तरं प्रज्ञप्तं । 'इमीसे ण'मित्यादि, अस्या भवन्त ! रत्नप्रभायाः पृथिव्या रत्नकाण्डस्योपरितनाञ्चरमान्तात्परतोऽबहुलस्य काण्डस्य योऽधस्तनश्चरमान्त एतदन्तरं कियद् अवाधया प्रज्ञाप्तम् ?, भगवानाह-गौतम! अशीत्युत्तरं योजनशतसहस्रम् । धनोदधेरुपरितने। चरमान्ते पृष्टे एतदेव निर्वचनमशीत्युत्तरयोजनशतसहस्रम् , अधस्तने पुष्टे इदं निर्वचनं-द्वे योजनशतसहस्र अबाधयाऽन्तरं प्रज्ञप्तम् । | धनवातस्योपरितने चरमान्ते पृष्टे इदमेव निर्वचनं, घनोदध्यवस्तनचरमान्तस्य धनवानोपरितनचरमान्तस्य च परस्परं संलग्नत्वात् ।। धनवातस्याधस्तने चरमान्ते पृष्ठे एतनिर्वचनम्-असङ्ख्येयानि योजनशतसहस्राण्यवाधयाऽन्तरं प्रज्ञप्तम् । एवं तनुवातस्योपरितने चर|मान्ते अधस्तने चरमान्ते अवकाशान्तरस्याप्युपरितनेऽधस्तने च चरमान्ते इत्थमेव निर्वचनं वक्तव्यम् , असपे यानि योजनशतसहस्राण्यवाधयाऽन्तरं प्रज्ञप्तमिति, सूत्रपाठस्तु प्रत्येकं सर्वत्रापि पूर्वानुसारेण स्वयं परिभावनीयः सुगमत्वात् ॥ 'दोच्चाए णे इत्यादि, द्वितीयस्या भदन्त ! पृथिव्या उपरितनाञ्चरमान्तात्परतो योऽधस्तनश्वरमान्त एतत् 'कियत्' किंप्रमाणमबाधयाऽन्तरं प्रज्ञतम् !, भगवानाह-गौतम ! द्वात्रिंशदुत्तरं' द्वात्रिंशरसहस्राधिक योजनशतसहलमवाधयाऽन्तरं प्राप्तम् । धनोदधेरुपरितने चरमान्ते पुष्टे एतदेव निर्वचनं द्वात्रिंशदुत्तरं योजनशतसहसम्, अधस्तने चरमान्से पृष्टे इदं निर्वचन--द्विपञ्चाशदुत्तरं योजनशतसहस्रम् । एतदेव | | पनवातस्योपरितनचरमान्तपुच्छायामपि, बनवातस्वाधस्तनचरमान्तपच्छायां तनुवातावकाशान्तरयोरुपरितनाधस्तनचरमान्तपुच्छासु। च यथा रमप्रभायां तथा वक्तव्यम् , असहयानि योजनशतसहस्राण्यवाधयाऽन्तरं प्रज्ञप्तमिति वक्तव्यमिति भावः ।। 'तचाए । AASANSAR दीप अनुक्रम % % [९३] % % % ~211
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy