________________
आगम (१४)
[भाग-१६] “जीवाजीवाभिगम” – उपांगसूत्र-३/१ (मूलं+वृत्ति:)
प्रतिपत्ति : [३], ----------------------- उद्देशक: [(नैरयिक)-१], -------------------- मूलं [७९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
श्रीजीवाजीवाभि मलयगिरीयावृत्तिः
[७९]
दीप अनुक्रम [९३]
पुढवीए उवरिल्लातो चरिमंतातो उवासंतरस्स हेढिल्ले चरिमंते केवतियं अबाधाए अंतरे पण्णते?,
प्रतिपत्ती गोयमा! असंखेजाई जोयणसयसहस्साई अबाधाए अंतरे पणत्ते ॥ (सू०७९)
उद्देशः१ 'इमीसे णं भंते !' इत्यादि, अस्खा भवन्त ! रत्नप्रभायाः पृथिव्या रजकाण्डस्य प्रथमस्य खरकाण्डस्य विभागस्य 'उवरिलात्' इति | काण्डाउपरितनाचरमान्तापरतो योऽधस्तनः 'चरमान्तः' चरमपर्यन्त: 'एस ण'मिति एतत्, सूत्रे पुंस्त्वनिर्देशः प्राकृतलात् , अन्तरं 'कि- अन्तर यत्' किययोजनप्रमाणम् 'अबाधया' अन्तरलव्याचातरूपया प्रज्ञप्तम् , भगवानाह-गौतम! एक योजनसहस्रम्' एक योजनसह-ICIR० ७९ सप्रमाणमन्तरं प्रज्ञप्तम् ॥ 'इमीसे णमित्यादि, अस्या भदन्त ! रत्नप्रभायाः पृथिव्या रत्नकाण्डस्योपरितनाचरमान्तात्परतो यो वनकाण्डस्योपरितनश्वरमान्त एतदन्तरं 'कियत्' किंप्रमाणमवाधया प्रज्ञप्तम् ?, भगवानाह-गौतम! एक योजनसहस्रमवाधयाऽन्तरं प्रज्ञाम, रत्नकाण्डाधस्तनचरमान्तस्य वनकाण्डोपरितनचरमान्तस्य च परस्परसंलग्नतया उभयत्रापि तुल्यप्रमाणत्वभावात् ॥ 'इमीसे ण'मित्यादि, अस्या भदन्त ! रत्नप्रभायाः पुधिव्या रत्नकाण्डस्योपरितनाचरमान्ताद् वनकाण्डस्य योऽधस्तनश्चरमान्त: एतदन्तरं कियद् अबाधया प्रज्ञप्तम् !, भगवानाह-गौतम! वे योजनसहने अवाधयाऽन्तरं प्रज्ञप्त, एवं काण्डे काण्डे द्वौ द्वावालापको वक्तव्यो, काण्डस्य चाधस्तने चरमान्ते चिन्यमाने योजनसहस्रपरिवृद्धिः कर्त्तव्या यावद् रिष्टस्य काण्डस्याधस्तने चरमान्ते चिन्त्यमाने षोडश योजनसहस्राणि अवाधयाऽन्तरं प्रज्ञप्तमिति वक्तव्यम् ॥ 'इमीसे णमित्यादि, अस्या भदन्त ! रत्नप्रभायाः पृथिव्या रत्नकाण्डस्योपरितनाचरमान्तात्परतो यः पङ्कबहुलस्य काण्डस्योपरितनश्वरमान्तः एतत् 'कियत् किंप्रमाणमवाधयाऽन्तरं प्राप्तम् ।, भगवानाह-गौ-18॥१०॥ तम! पोडश योजनसहस्राणि अवाधयाऽन्तरं प्रज्ञप्तम् । 'इमीसे णमित्यादि, तस्यैव पङ्कबहुलस्य काण्डस्याधस्तनश्चरमान्त एकं यो-|
%
5-45625
~210~