SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१६] “जीवाजीवाभिगम” – उपांगसूत्र-३/१ (मूलं+वृत्ति:) प्रतिपत्ति : [३], ----------------------- उद्देशक: [(नैरयिक)-१], -------------------- मूलं [७८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [२] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति प्रत सूत्रांक [७८] दीप अनुक्रम [९२] श्रीजीवा- केवचिरं होइ ?, गोयमा! न कयाइ ण आसि ण कयाइ णस्थि ण कयाइ ण भविस्सति ॥ ३ प्रतिपत्तौ जीवाभि भुवि च भवइ य भविस्सति य धुवा णियया सासया अक्खया अव्यया अवहिता णिचा एवं उद्देशः १ मलयगिजाव अधेसत्तमा ।। (सू०७८) रत्नप्रभारीयावृत्तिः 'इमा णं भंते ! इलादि, इयं भदन्त ! रत्नप्रभा पृथिवी किं शाश्वती अशाश्वती ?, भगवानाह-गौतम ! स्यात्-कश्चित्कस्यापियाः शा॥९८॥ नयस्वाभिप्रायेणेत्यर्थः शाश्वती, स्थान-कथञ्चिदशाश्वती ॥ एतदेव सविशेष जिज्ञासः पृच्छति-से केणढेण'मित्यादि, सेशब्दोऽ-1|श्वतेतरते थशब्दार्थः स च प्रो, केन 'अर्थेन' कारणेन भदन्त ! एवमुच्यते यथा स्यात् शाश्वती स्वादशाश्वतीति , भगबानाह-गौतम! 'दब्व- सू०७८ याए' इत्यादि, द्रव्यातया शाश्वतीति, तत्र द्रव्यं सर्वत्रापि सामान्यमुच्यते, द्रवति-नाच्छति तान् तान् पर्यायान् विशेषानिति । वा व्यमितिव्युत्पत्तेर्द्रव्यमेवार्थ:-तात्त्विकः पदार्थो यस्य न तु पर्याया: स द्रव्यार्थ:-द्रव्यमानास्तित्वप्रतिपादको नयविशेषस्तद्भावो द्रव्याता तया द्रव्यमानास्तित्वप्रतिपादकनयाभिप्रायेणेतियावन् शाश्वती, द्रव्याथिकनयमतपर्यालोचनायामेवंविधस्य रत्नप्रभायाः पृथिव्या आकारस्य सदा भावात् , 'वर्णपर्यायैः कृष्णादिभिः 'गन्धपर्यायैः' सुरभ्यादिभिः 'रसपर्यायैः' तिक्तादिभिः 'स्पर्शपर्यायैः' - ठिनलादिभिः 'अशाश्वती अनित्या, तेषां वर्णादीनां प्रतिक्षणं कियत्कालानन्तरं वाऽन्यथाभवनात् , अतावस्थ्यस्य चानित्यत्वात् , न चैवमपि भिन्नाधिकरणे नित्यखानित्यत्वे, द्रव्यपर्याययोमेंदाभेदोपगमात् , अन्यथोभयोरप्वसत्वापत्तेः, तथाहि-शक्यते वक्तुं परजापरिकल्पितं द्रव्यमसत् , पर्यायव्यतिरिक्तत्वात् , बाललादिपर्यायशून्यवन्ध्यासुतवत् , तथा परपरिकल्पिता: पर्याया असन्तः, द्रव्य-IR॥९८॥ व्यतिरिक्तत्वात् , बन्ध्यासुतगतबालत्वादिपर्यायवत् , उक्तश्च-"द्रव्यं पर्यायवियुत, पर्याया द्रव्यवर्जिताः । क कदा केन किंरूपा!, ॐ4 SEARINE ~206~
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy