SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१६] “जीवाजीवाभिगम” – उपांगसूत्र-३/१ (मूलं+वृत्ति:) प्रतिपत्ति : [३], ----------------------- उद्देशक: [(नैरयिक)-१], -------------------- मूलं [७७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१५], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति प्रत सूत्रांक [७७] SACSEARCASSAGE इयं रत्नप्रभा पृथिवी प्रायोवृत्तिमाश्रित्य सर्वजीवैः सांव्यवहारिकैः कालक्रमेण परित्यक्तपूर्वा, न तु युगपत्परित्यक्ता, सर्वजीवैः एककालपरित्यागस्यासम्भवात् तथानिमित्ताभावात् , एवं तावद्वक्तव्यं यावद्धःसप्तमी पृथ्वी ।। 'इमीसे ण' मित्यादि, अस्यां भदन्त ! रत्न-1 प्रभायां पृथिव्यां सर्वे पुद्गला लोकोदरविवरवर्तिनः कालक्रमेण 'प्रविष्टपूर्वाः' तद्भावेन परिणतपूर्वाः, तथा सर्वे पुद्गला: 'प्रविष्टा' एककालं तद्भावेन परिणताः ?, भगवानाह-गौतम! अस्यां रत्नप्रभायो पृथिव्यां सर्वे पुद्गलाः लोकवर्तिनः प्रविष्टपूर्वाः' तद्भावेन परि-15 णतपूर्वाः, संसारस्थानादित्वात् , न पुनरेककालं सर्वपुद्गलाः 'प्रविष्टाः' तद्भावेन परिणताः, सर्वपुद्गलानां तद्भावेन परिणतौ रत्नप्रभाव्यतिरेकेणान्यत्र सर्वत्रापि पुद्गलाभावप्रसक्तेः, न चैतदस्ति, तथाजगत्स्वाभाव्यात् । एवं सर्वासु पृथिवीधु क्रमेण वक्तव्यं यावदधःसप्तम्यां पृथिव्यामिति ॥ 'इमा णं भंते !' इत्यादि, इयं भदन्त ! रत्नप्रभा पृथिवी सर्वपुद्गलैः कालक्रमेण 'विजढपुव्वा' इति परित्यक्तपूर्वा तथैव सर्वैः पुद्गलैरेककालं परित्यक्ता, भगवानाह-गौतम! इयं रत्नप्रभा पृथिवी सर्वपुद्गलैः कालक्रमेण परित्यक्तपूर्वा, संसारस्वानादिलात्, न पुन: सर्वपुरलैरेककालं परित्यक्ता, सर्वपुद्गलैरेककालपरित्यागे तखाः सर्वथा स्वरूपाभावप्रसक्तेः, न चैतदस्ति, तथाजगत्स्वाभाव्यतः शाश्वतखात्, एतच्चानन्तरमेव वक्ष्यति । एवमेकैका पृथिवी क्रमेण ताबद्वाच्या यावधःसप्तमी पृथिवी ॥ हमा णं भंते रयणप्पभा पढवी किं सासया असासया?, गोयमा सिय सासता सिय असासया ॥ से केणतुणं भंते! एवं वुचइ-सिय सासया सिय असासया ?, गोयमा! दवट्टयाए सासता, वपणपज्जवेहिं गंधपज्जवेहिं रसपजवेहिं फासपजवेहिं असासता, से तेणढणं गोयमा! एवं बुबति-तं चेव जाव सिय असासता, एवंजाव अधेसत्तमा॥इमा णं भंते! रयणप्पभापु० कालतो XROSOROSSRO R दीप अनुक्रम [११] OC THE %* ~205~
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy