________________
आगम (१४)
[भाग-१६] “जीवाजीवाभिगम” – उपांगसूत्र-३/१ (मूलं+वृत्ति:)
प्रतिपत्ति : [३], ----------------------- उद्देशक: [(नैरयिक)-१], -------------------- मूलं [७७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१५], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति
प्रत सूत्रांक [७७]
श्रीजीवा- इमीसे गं रय पु० सवजीवा उववण्णपुवा नो चेव णं सव्वजीवा उपवपणा, एवं जाव
प्रतिपत्तौ जीवाभि०
अहेसत्तमाए पुढवीए ॥ इमा णं भंते! रयण पु० सबजीयेहिं विजढपुचा? सव्वजीवहिं चि- | उद्देशः १ मलयगि
जढा ?, गोयमा ! इमा णं रयण पु० सव्वजीवहिं विजढपुवा नो चेव णं सब्वजीवविजढा, एवं रत्नप्रभा रीयावृत्तिः
जाव अधेसत्तमा ॥ इमीसे णं भंते ! रयण पु० सव्वपोग्गला पविट्ठपुब्वा ? सवपोग्गला पविट्ठा ? तया सर्व॥९७॥
गोयमा ! इमीसे गं रयण पुढवीए सब्बपोग्गला पविठ्ठपुवा नो चेव णं सब्बपोग्गला पविट्ठा, जीवपुगएवं जाव अधेसत्तमाए पुढवीए । इमा णं भंते ! रयणप्पभा पुढवी सव्यपोग्गलेहिं विजढ- लोत्पादः पुव्वा सव्यपोग्गला विजढा?, गोयमा! इमा णं रयणप्पभा पु० सव्वपोग्गलोहिं विजढपुव्वा
सू०७७ नो चेव णं सब्बपोग्गलेहिं विजढा, एवं जाव अधेसत्तमा । (सू०७७) ISI 'इमीसे ण भंते !' इत्यादि, अस्यां भदन्त ! रवप्रभायां पृथिव्यां सर्वजीवाः सामान्येन उपपन्नपूर्वा इति-उत्पन्नपूर्वाः कालक्रमेण,
तथा सर्वजीवा: 'उपपन्ना:' उत्पन्ना युगपद् ?, भगवानाह-गौतम ! अस्यां रत्नप्रभायां पृथिव्यां सर्वजीवाः सौव्यवहारिकजीवराश्य-15 न्तर्गता: प्रायोवृत्तिमाश्रिय सामान्येन 'उपपन्नपूर्वाः' उत्पन्नपूर्वाः कालक्रमेण, संसारस्थानादित्वात् , न पुनः सर्वजीवा: 'उपपन्ना' उ-| त्पन्ना युगपत् , सकलजीवानामेककालं रत्नप्रभापृथिवीत्वेनोत्पादे सकलदेवनारकादिभेदाभावप्रसक्तेः, न चैतदस्ति, तथाजगत्वाभाव्यात् , एवमेकैकस्याः पृथिव्यास्तावद्वक्तव्यं यावदधःसप्तम्याः ।। 'इमा णं भंते !' इत्यादि, इयं च भदन्त ! रखप्रभापृथिवी 'स
॥९७॥ व्वजीवहिं विजढपुया' इति सर्वजीवैः कालक्रमेण परित्यक्तपूर्वा, तथा सर्वजीवैर्युगपद् 'विजदा' परित्यक्ता, भगवानाह-गौतम!
CCCCCC
दीप अनुक्रम [११]
~204~