SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१६] “जीवाजीवाभिगम” – उपांगसूत्र-३/१ (मूलं+वृत्ति:) प्रतिपत्ति : [३], ----------------------- उद्देशक: [(नैरयिक)-१], -------------------- मूलं [७६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१५], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति प्रत सूत्रांक Nei [७६] दीप अनुक्रम प्रबाहल्यपरिमाणमपि धनोध्यादीनां प्रतिपुथिवि प्रागुक्तमुपयुज्य वक्तव्यम् ।। सम्प्रति धनोयादिसंस्थानप्रतिपादनार्थमाह-'इमीसे। लणं भंते!' इत्यादि, अस्या भदन्त ! रजनभायाः पृथिव्या घनोदधिवलय: किमिव संस्थितः किंसंस्थितः प्रज्ञप्तः, भगवानाह-गौ तम! 'वृत्त:' चक्रवालतया परिवर्तुलो बलयस्य-मध्यशुपिरस्य वृत्तविशेषस्याकार:-आकृतिर्वलयाकारः स इव संस्थानं वलयाकारसं| स्थानं तेन संस्थितो वलयाकारसंस्थानसंस्थितः ॥ कयमेवमवगम्यते वलयाकारसंस्थानसंस्थित इति !, तत आह-जेण' मित्यादि, येन कारणेनेमा रत्नप्रभा प्रथिवी सर्वतः' सर्वासु दिन विदिक्षु च 'संपरिक्षिष्य' सामस्त्येन वेष्टयिला 'तिष्ठति' वर्तते तेन कारणेन | वलयाकारसंस्थानसंस्थितः प्राप्तः । एवं वनवातवलवसूत्रं तनुवातवलयसूत्रं च परिभावनीयं, नवरं बनवातवालयो घनोदधिवलयं संपरिक्षिप्येति वक्तव्यः, तनुवातवलयो बनवातवलयं संपरिक्षिप्येति । एवं शेषास्वपि पृथिवीषु प्रत्येक त्रीणि त्रीणि सूत्राणि भावनीयानि ।। 'इमा णं भंते !' इत्यादि, इयं भदन्त ! रत्नप्रभा पुथिवी कियद् 'आयामविष्कम्मेन' समाहारो द्वन्दुः, आयामविष्कम्भाभ्यां प्रज्ञा ?, भगवानाह-असङ्ख्येयानि योजनसहस्राणि आयामविष्कम्भेन, किमुक्तं भवति !-असत्येयानि योजनसहस्राणि आयामेन, असोयानि योजनसहस्राणि विष्कम्भेन च, आयामविष्कम्भयोस्तु परस्परमल्पबहुत्वचिन्तने तुल्यत्वं, तथाऽसोयानि योजनसह वाणि परिक्षेपेण' परिधिना प्रज्ञप्ता, एवमेकैका पृथिवी ताबद्वक्तव्या यावद्धःसप्तमी पृथिवी ॥ 'इमा णं भंते!' इत्यादि, इयं है भदन्त ! रत्नप्रभा पृथिवी अन्ते मध्ये च सर्वत्र समा बाहल्येन' पिण्डभावेन प्रज्ञप्ता ?, भगवानाह-गौतमेत्यादि सुगमम् । एवं क्रमेणैकैका पृथिवी तावद्वक्तव्या यावत्सप्तमी ।। इमीसे णं भंते ! रयणप्प० पु० सव्वजीवा उबवण्णपुवा? सव्वजीवा उचवण्णा ?, गोयमा ! जी०च०१७ ॥ [२०] ~203~
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy