SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१६] “जीवाजीवाभिगम” – उपांगसूत्र-३/१ (मूलं+वृत्ति:) प्रतिपत्ति : [३], ----------------------- उद्देशक: [(नैरयिक)-१], -------------------- मूलं [७६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [२] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति प्रत प्रतिपत्ती उद्देशः १ घनोदध्यादिवाहल्यं सूत्रांक [७६] %*-545 श्रीजीवा- पूर्णानि सप्त योजनानि धूमप्रभायाः सत्रिभागानि सप्त योजनानि तमःप्रभायात्रिभागोनान्यष्टौ योजनानि अधःसप्तमपृथिव्याः जीवाभि परिपूर्णान्यष्टौ योजनानि, सूत्राक्षराणि तु सर्वत्र पूर्ववद्योजनीयानि ॥ सम्प्रति घनवातबलयस्य तिर्यग्याहल्यपरिमाणप्रतिपादनार्थमलयगि- माह-'इमीसे णं भंते !' इत्यादि, अस्या रत्नप्रभायाः पृथिव्या घनवातवलयस्तिर्यग्वाइल्येनार्द्धपञ्चमानि-सार्दानि चत्वारि योजरीयावृत्तिः नानि प्रज्ञप्तः, अत ऊर्य तु प्रतिपृथिवि गब्यूतं बर्द्धनीयं, तथा चाह-द्वितीयस्याः पृथिव्याः क्रोशोनानि पञ्च योजनानि, तृतीयस्याः पृथिव्याः परिपूर्णानि पञ्च योजनानि, चतुर्थ्याः पृथिव्याः सक्रोशानि पभा योजनानि, पञ्चम्याः पृथिव्या अर्घषतानि-सा नि | ॥१६॥ पञ्च योजनानि, पष्ठयाः पृथिव्याः कोशोनानि षड् योजनानि, सप्तम्याः पृथिव्याः परिपूर्णानि पल् योजनानि || सम्प्रति तनुवातवलयस्य तिर्यगवाहल्यपरिमाणप्रतिपादनार्थमाह-'इमीसे णं भंते! इत्यादि, अस्या भदन्त ! रत्नप्रभायाः पृथिव्यास्त नुवातवलयः कियत्' किंप्रमाणं 'बाहल्येन' तिर्यग्वाहल्येन प्रज्ञप्तः ?, भगवानाह-पटक्रोशबाहल्येन प्रज्ञप्तः, अत ऊर्ध्वं तु प्रतिपृथिवि क्रोशस्य ४ निभागो वर्द्धनीयः, तथा चाह-द्वितीयस्था: पृथिव्याः सत्रिभागान् पट् कोशान् बाहल्येन प्रज्ञप्तः, तृतीयस्याः पृथिव्याविभागोनान् | सप्त क्रोशान् चतुर्थ्याः पृथिव्याः परिपूर्णान् सप्त क्रोशान् पञ्चम्याः पृथिव्याः सत्रिभागान् सप्त क्रोशान् षष्ठयाः पृथिव्यात्रिभागोनान् अष्टौ कोशान् , अधःसप्तम्या: परिपूर्णान् अष्टौ कोशान् , उक्तश्च-"छच्चेव अद्धपंचमजोयणसड़े च होइ रयणाए । उदही | पणतणुवाया (उ)जहासंखेण निहिट्ठा ॥१॥ सतिभागगाउगाउयं च तिमागो गाउयस्स बोद्धब्बो । आइधुवे पक्खेवो अहो अहो जाव द सत्तमिया ॥२॥" एतेषां च त्रयाणामपि धनोदध्यादिविभागानामेकत्र मीलने प्रतिपृथिवि यथोक्तमपान्तरालमानं भवति ।। सम्प्रत्ये तेष्वेव घनोदध्यादिवलयेषु क्षेत्रच्छेदेन कृष्णवर्णाद्युपेतद्रव्यास्तित्वप्रतिपादनार्थमाह-इमीसे णं भंते! इत्यादि, पूर्ववदावनीय, | दीप अनुक्रम [९०] % ~202~
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy