________________
आगम
(१४)
[भाग-१६] “जीवाजीवाभिगम” – उपांगसूत्र-३/१ (मूलं+वृत्ति:)
प्रतिपत्ति : [३], ----------------------- उद्देशक: [(नैरयिक)-१], -------------------- मूलं [७६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१५], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति
प्रत सूत्रांक [७६]
दीप अनुक्रम [९०]
पण्णत्ते ॥ जे णं इम रयणप्पभं पुढविं सब्बतो संपरिक्खिवित्ता णं चिट्टति, एवं जाव अधेसत्तमाए पु० घणोदधिवलए, णवरं अप्पणप्पणं पुढविं संपरिक्खिवित्ता णं चिट्ठति । इमीसे रयणप्प० पु० घणवातवलए किंसंठिते पण्णत्ते?, गोयमा! वढे वलयागारे तहेव जाव जे णे इमीसे ण रयणप्प० पु० घणोदधिवलयं सवतो समंता संपरिक्खिचित्ताणं चिट्ठद एवं जाव अहेसत्तमाए घणवातवलए । इमीसे णं रयणप्प० पुतणुवातवलए किंसंठिते पण्णते?, गोयमा! बट्टे वलयागारसंठाणसंठिए जाव जेणं इमीसे रयणप्प० पु० घणवातवलयं सव्वतो समंता संपरिक्खिवित्ता गं चिट्ठा, एवं जाव अधेसत्तमाए तणुवातवलए ॥ इमा र्ण भंते ! रयणप्प० पु० के. वतिआयामविखंभेणं' पं० गोयमा! असंग्वेजाई जोयणसहस्साई आयामविक्खंभेणं असंखेजाई जोषणसहस्साई परिक्खेवेणं पण्णत्ते, एवं जाव अधेसत्तमा ॥ इमा णं भंते। रयणप्प० पु० अंते य मजले य सम्बत्थ समा बाहल्लेणं पणत्ता?, हंता गोयमा! इमा णं रयण पु० अंते य
मझे य सम्बत्थ समा बाहल्लेणं, एवं जाव अधेसत्तमा ॥ (सू०७६) 'इमीसे ण' मित्यादि, अस्या भदन्त ! रत्नप्रभायाः पृथिव्याः सर्वासु दिक्षु विदिक्षु च चरमान्ते घनोदधिवलयः कियाहल्येनतिर्यग्वाहल्येन प्रज्ञप्तः १, भगबानाह-गौतम ! घड् योजनानि वाहत्येन-तिर्यम्बाहल्येन प्रज्ञामः, तत ऊर्व प्रतिथिवि योजनस्य त्रिभागो वक्तव्यः, तद्यथा-दाराप्रभाया: सत्रिभागानि षड् योजनानि वालुकाप्रभायात्रिभागोनानि सप्त योजनानि पङ्कप्रभायाः परि
कट
~ 201~