________________
आगम
(१४)
प्रत
सूत्रांक
[ ७६ ]
दीप अनुक्रम
[30]
[भाग-१६] “जीवाजीवाभिगम” – उपांगसूत्र - ३/१ ( मूलं + वृत्तिः )
प्रतिपत्ति: [ ३ ],
• उद्देशक: [ (नैरयिक)-१],
• मूलं [ ७६ ]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [१४] उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति
श्रीजीवाजीवाभि०
मलयगि
यावृत्तिः
॥ ९५ ॥
एवं एतेणं अभिलावेणं वालुयप्पभाए पंच जोयणाई बाहल्लेणं पण्णत्ताई, पंकप्पभाए सकोसाई पंच जोयणाई बाहल्लेणं पण्णत्ताई। धूमप्पभाए अद्धछडाई जोयणाई बाहल्लेणं पन्नत्ताई, तमप्पभाए कोसूणाई छोयणाई बाहल्लेणं पण्णसे, अहेससमाए छजोयणाई बाहल्लेणं पण्णत्ते || इमीसे गं भंते! गणप० पु० तवायवलए केवतियं बाहल्लेणं पण्णत्ते ?, गोयमा ! छक्कोसेणं वाहणं पण्णत्ते, एवं एतेणं अभिलावेणं सकरप्पभाए सतिभागे छक्कोसे वाल्लेणं पण्णत्ते । वालुयप्पभाए ति भागणे सत्तकोसं पाहलेणं पण्णत्ते। पंकप्पभाए पुढवीए सप्तकोसं बाहल्लेणं पण्णत्ते । धूमप्पभाए सतिभागे सप्तकोसे । तमप्पभाष तिभागूणे अकोसे वाहणं पन्नत्ते । असत्तमाप पुढare अकोसे बाहल्लेणं पण्णत्ते ॥ इमीसे णं भंते! रयणप्प० पु० घणोदधिवलयस्स छोपणबाहल्लम्स स्वेत्तच्छेषणं विजमाणस्स अस्थि दव्वाई वण्णतो काल जाव हंता अस्थि । सकरप्पभाएषां भंते! पु० घणोदधिवलयस्स सतिभागछजोयणबाहलस्स खेत्तच्छेदेणं छिजमाणस्स जाव हंता अस्थि एवं जाव अधेसत्तमाप जं जस्स बाहलं । इमीसे णं भंते! रयणप्प० पु० घणवातवलयरस अद्वपंचम जोयणबाहलस्स खेत्तछेदेणं छि० जाव हंता अस्थि, एवं जाव अहेसत्तमाए
जस्स बाहलं । एवं वायवलयस्सवि जाव अधेसत्तमा जं जस्स बाहलं ॥ इमीसे णं भंते! रणप्पा पुढवी घणोदधिवलए किंसंठिते पण्णत्ते ?, गोयमा । बहे बलयागारसंठाणसंठिते
For P&Praise City
~200~
३ प्रतिपत्तौ
| उद्देशः १ घनोदध्यादिवा हल्य सू० ७६
॥ ९५ ॥