________________
आगम
(१४)
[भाग-१६] “जीवाजीवाभिगम” – उपांगसूत्र-३/१ (मूलं+वृत्ति:)
प्रतिपत्ति : [३], ----------------------- उद्देशक: [(नैरयिक)-१], -------------------- मूलं [७५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [२] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति
प्रत सूत्रांक [७५]
दीप अनुक्रम
कति विभाग इत्यर्थः प्रज्ञप्तः ?, भगवानाह-गौतम ! त्रिविधः प्रज्ञतः, तद्यथा-'घनोदधिवलयः' वलयाकारधनोदधिरूप इत्यर्थः. एवं! घनवात्तवलयसनुवातवलयश्च, इयमत्र भावना-सर्वासां पृथिवीनामधो यत्प्राग वाहल्येन घनोध्यादीनां परिमाणमुक्तं तन्मध्यभागे | द्रष्टव्यं, ते हि मध्यभागे यथोक्तप्रमाणबाहल्यास्ततः प्रदेशहान्या प्रदेशहान्या हीयमानाः स्वस्वपृथिवीपर्यन्तेषु तनुतरा भूखा स्वां स्थान पृथिवीं वलयाकारण बेष्ठयिला खिताः, अत एवामूनि वळयान्युच्यन्ते, तेषां च वलयानामुधैवं सर्वत्र खखपृथिव्यनुसारेण परिभा। वनीयं, तिर्यग्वाहवं पुनरपे वक्ष्यते, इदानीं तु विभागमात्रमेवापान्तरालस्य प्रतिपादयितुमिष्टमिति तदेवोक्तं, एवमस्या रत्नप्रभायाः पृथिव्याः शेषासु दिक्षु, एवं शेपाणामपि पृथिवीनां चतसृष्वपि दिक्षु प्रत्येकं २ विभागसूत्रं भणितव्यम् । सम्प्रति घनोदधिवलयस्य तिर्यवाहल्यमानमाह
इमीसे णं भंते । रयणप्प० पुढवीए घणोदधिवलए केवतियं बाहल्लेणं पण्णसे?, गोयमा ! छ जोयणाणि वाहल्लेणं पण्णते। सकरप्प० पु० घणोदधिवलए केवतियं बाहल्लेणं पण्णते?, गोयमा! सतिभागाई छजोयणाई बाहल्लेणं पण्णत्ते । वालुयप्पभाए पुच्छा गोयमा तिभागूणाई सस जोयणाई बाहल्लेणं प० । एवं एतेणं अभिलावेणं पंकप्पभाए सत्त जोयणाई वाहल्लेणं पण्णत्ते । धूमप्पभाए सतिभागाई सत्त जोयणाई पपणत्ते । तमप्पभाए तिभागूणाई अट्ठ जोयणाई। तमतमप्पभाए अह जोयणाई। इमीसे णं रयणप्प० पु० घणवायवलए केवतियं वाहल्लेणं पण्णते?, गोयमा अद्भपंचमाई जोयणाई बाहल्लेणं । सकरप्पभाए पुच्छा, गोयमा! कोसूणाई पंच जोयणाई वाहल्लेणं पण्णत्ताई,
HAMARRRRRRRROR
[८९]
JaEcI
~199~