________________
आगम
(१४)
[भाग-१६] “जीवाजीवाभिगम” – उपांगसूत्र-३/१ (मूलं+वृत्ति:)
प्रतिपत्ति : [३], ----------------------- उद्देशक: [(नैरयिक)-१], -------------------- मूलं [७५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [२] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति
प्रत सूत्रांक [७५]]
श्रीजीवाजीवाभि मलयगिरीयावृत्तिः
॥१४॥
दीप अनुक्रम
घणवायवलए तणुवायवलए । इमीसे णं भंते ! रयणप्प० पु० दाहिणिल्ले चरिमंते कतिविधे पण्णत्ते?, ३ प्रतिपत्ती गोयमा! तिविधे पण्णते, तंजहा,-एवं जाव उत्तरिल्ले, एवं सन्यासिं जाव अधेसत्तमाए उत्त- उद्देशः१ रिल्ले॥ (मू०७२)
| रलप्रभा इमी से णं भंते' इत्यादि, अस्या भदन्त ! रत्नप्रभायाः पृथिव्याः 'पुरथिमिल्लाओं' इति पूर्व दिग्भाविनश्वरमान्तात् 'केवइयाए दीनामइति कियत्याइबाधया- अपान्तरालरूपया लोकान्तोऽलोकावधिपरिच्छिन्न: प्रज्ञतः ?, भगवानाह-द्वादश योजनानि, द्वादशयोजनप्रमा-|
|लोकावायेत्यर्थः, अवाधया लोकान्तः प्राप्तः, किमुक्तं भवति ?-रअप्रभाया: पृथिव्याः पूर्वखां दिशि चरमपर्यन्तात्परतोऽलोकार्वान् अपा- | धादि तरालं द्वादश योजनानि, एवं दक्षिणस्यामपरस्यामुत्तरख्यां चापान्तरालं वक्तव्यं, दिग्ग्रहणं चोपलक्षणं तेन सर्वासु विदिश्वपि यथोक्त-13 | सू०७५ मपान्तरालमवसातव्यं, शेषाणां तु पृथिवीनां सर्वासु दिक्षु विदिक्षु च चरमपर्यन्तादलोकः क्रमेणाधोऽधस्त्रिभागोनेन योजनेनाधिकै
दशभियोजनैरवगन्तव्यः, तद्यथा-शर्करानभायाः पृथिव्याः सर्वासु दिक्षु विदिक्षु च चरमपर्यन्तादलोकार्वागपान्तरालं त्रिभागोनानि त्रयोदश योजनानि, वालुकाप्रभायाः सत्रिभागानि प्रयोदश योजनानि, पङ्कप्रभाया: परिपूर्णानि चतुर्दश योजनानि, धूमप्रभायात्रिभागोनानि पश्चदश योजनानि, तम:प्रभायाः सन्निभागानि पञ्चदश योजनानि, अधःसप्तमधिण्याः परिपूर्णानि पोडश | योजनानि, सूत्राक्षराणि पूर्ववद्योजनीयानि ॥ अथामूनि रत्नप्रभादीनां द्वादशयोजनप्रमाणादीनि अपान्तरालानि किमाकाशरूपाणि उत पनोदध्यादिव्याप्तानि ?, उच्यते, घनोदश्यादिव्यातानि, तत्र कस्मिन्नपान्तराले कियान् घनोदध्यादिः ? इति प्रतिपादनार्थमाह-'इमी
R IPil॥१४॥ से णं भंते' इत्यादि, अस्या भदन्त ! रजप्रभायाः पृथिव्याः पूर्वदिग्भावी 'चरमान्तः' अपान्तराललक्षण: 'कतिविधः' कतिप्रकार:
[८९]
~198~