________________
आगम
(१४)
[भाग-१६] “जीवाजीवाभिगम” – उपांगसूत्र-३/१ (मूलं+वृत्ति:)
प्रतिपत्ति : [३], ----------------------- उद्देशक: [(नैरयिक)-१], -------------------- मूलं [७४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति
प्रत सूत्रांक [७४]
दीप अनुक्रम [८८]
NAGACASEXAOTOGA
रत्नकाण्ड, ततो वन्नकाण्ड, ततो यावद् रिष्ठकाण्डं, तदनन्तरं पङ्कबहुलकाण्ड, ततो जलकाण्ड, तदनन्तरमस्या एव रत्नप्रभायाः पृथिव्या अधस्तारक्रमेण घनोदधिधनवाततनुवातावकाशान्तराणि यावदधःसप्तमीपृथिवी, तस्याश्चाधस्ताक्रमेण घनोदधिधनवाततनुबातावकाशान्तराणि झहरीसंस्थानानि वक्तव्यानि ॥ ननु चैताः सप्तापि पुथिव्यः सर्वासु दिक्षु किमलोकस्पर्शिन्य उत न? इति, उच्यते, नेति बेमः, यो तरा:
इमीसे णं भंते ! रयणप्प. पुढवीए पुरथिमिल्लातो उपरिमंताओ केवतियं अबाधाए लोयंते पपणते?, गोयमा! दुवालसहिं जोयणेहिं अबाधाए लोयंते पण्णत्ते, एवं दाहिणिल्लातो पञ्चधिमिल्लातो उत्तरिल्लातो । सकरप्प० पु० पुरथिमिल्लातो चरिमंतातो केवतियं अबाधाए लोयंते पपणते?, गोयमा! तिभागणेहिं तेरसहिं जोयणेहिं अबाधाए लोयंते पण्णत्ते, एवं चउहिसिंपि। बालुयप्प० पु० पुरथिमिल्लातो पुच्छा, गोयमा! सतिभागेहिं तेरसहिं जोयणेहिं अबाधाए लोयंते पण्णत्ते, एवं चउहिसिंपि, एवं सब्यासिं चउसुवि दिसासु पुच्छितव्वं । पंकप्पा चोदसहिं जोयणेहिं अयाधाए लोयंते पण्णत्ते । पंचमाए तिभागूणेहिं पन्नरसहिं जोयणेहिं अबाधाए लोयंते पण्णत्ते । छट्ठीए सतिभागेहिं पन्नरसहिं जोयणेहिं अयाधाए लोयंते पपणत्ते । सत्तमीए सो. लसहिं जोयणेहिं अवाधाए लोयंते पण्णत्ते, एवं जाव उत्तरिल्लातो ॥ इमीसे णं भंते! रयण पु० पुरथिमिले चरिमंते कतिविधे पपणत्ते?, गोयमा! तिविहे पण्णते, तंजहा-घणोदधिवलए
~197