________________
आगम (१४)
[भाग-१६] “जीवाजीवाभिगम” – उपांगसूत्र-३/१ (मूलं+वृत्ति:)
प्रतिपत्ति : [३], ----------------------- उद्देशक: [(नैरयिक)-१], -------------------- मूलं [७३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१५], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति
प्रत सूत्रांक [७३]
श्रीजीवा- जीवाभि० मलयगिरीयावृत्तिः
-
दीप अनुक्रम [८७]
नोदधेयोजनविंशतिसहस्रप्रमाणबाहल्यस्य, ततोऽसङ्ख्यातयोजनसहस्रप्रमाणवाहल्यस्य धनवातस्य, तत एतावत्प्रमाणवाहल्यस्य तनु- ३ प्रतिपत्ती वातस्य, ततोऽवकाशान्तरस्य तावत्प्रमाणस्य । ततः शर्करानभायाः पृथिव्या द्वात्रिंशत्सहस्रोत्तरयोजनशतसहस्रबाहल्यपरिमाणायाः, | उद्देशः१ तस्या एवाधस्तादयोक्तप्रमाणवाहल्यानां घनोदधिधनवाततनुवातावकाशान्तराणाम् , एवं यावदधःसप्तम्याः पृथिव्या अष्टसहस्राधिक- रलप्रभा योजनशतसहस्रपरिमाणवाहस्थायाः, ततस्तस्या एवाध:सप्तमपृथिव्या अधस्तारक्रमेण मनोदधिधनवाततनुवातावकाशान्तराणां प्रम-18 दिसंस्थान निर्वचनसूत्राणि यथोक्तद्रव्यविषयाणि भावनीयानि ॥ सम्प्रति संस्थानप्रतिपादनार्थमाह
सू०७४ इमा णं भंते ! रयणप्प० पु० किंसंठिता पपणत्ता?, गोयमा! झल्लरिसंठिता पण्णता । इमीसे णं भंते ! रयणप्प. पु. खरकंडे किंसंठिते पपणते?, गोयमा! झल्लरिसंठिते पण्णत्ते । इमीसे णं भंते ! रयणप० पु० रयणकंडे किंसंठिते पण्णते?. गोयमा! झल्लरिसंठिए पण्णते। एवं जाबरिट्टे । एवं पंकबहुलेवि, एवं आवबहुलेवि घणोदधीचि घणवाएवि तणुवाएवि ओव'संतरेचि, सब्वे झल्लरिसंठिते पण्णत्ते । सकरप्पभा णं भंते ! पुढवी किंसंठिता पपणत्ता?, गोयमा! झल्ल. रिसंठिता पण्णत्ता, सकरप्पभापुढवीए घणोदधी किंसंठिते पण्णते?, गोयमा! मल्लरिसंठिते पणत्ते, एवं जाव ओवासंतरे, जहा सकरप्पभाए वत्तवया एवं जाव अहेसत्तमाएबि ।। (सू०७४) 'इमाणं भंते' इत्यादि, इयं प्रत्यक्षात उपलभ्यमाना णमिति बाक्यालङ्कती रमप्रभापृथिवी किमित्र संस्थिसा फिसंस्थिता प्रज्ञप्ता, भगवानाह-गौतम ! झल्लरीव संस्थिता अल्लरीसंस्थिता प्रज्ञप्ता, विस्तीर्णवलयाकारत्वान् ! एवमस्यामेव रत्नप्रभायां पृथिव्यां खरकाण्डं, तत्रापि
--
-
--
~196~