________________
आगम
(१४)
[भाग-१६] “जीवाजीवाभिगम” – उपांगसूत्र-३/१ (मूलं+वृत्ति:)
प्रतिपत्ति : [३], ----------------------- उद्देशक: [(नैरयिक)-१], -------------------- मूलं [७३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१५], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति
-*
5
प्रत सूत्रांक [७३]
PARIKSHA
हस्सवाहल्लस्स खेत्तएण छिजमाणीए अस्थि दवाई वणतो जाव घडत्साए चिदति ?. हंता अस्थि, एवं घणोदहिस्स वीसजोयणसहस्सपाहल्लस्स घणवातस्स असंखेजजोयणसहस्सवाहलस्स,
एवं जाव ओवासंतरस्स, जहा सकरप्पभाए एवं जाव अहेसत्तमाए ।। (मू०७३) 'इमीसे णं भंते' इत्यादि, अस्यां भदन्त ! रत्नप्रभायां पृथिव्यामशीत्युत्तरयोजनशतसहस्रबाहल्यायां क्षेत्रच्छेदेन-बुद्ध्या प्रतर-| काण्डविभागेन छिद्यमानायाम् , अस्तीति निपातोऽत्र बहुलवचनार्थगर्भः, सन्ति द्रव्याणि वर्णतः कालानि नीलानि लोहितानि हारिद्राणि शुढानि, गन्धतः सुरभिगन्धीनि दुरभिगन्धीनि च, रसतस्तिक्तरसानि कदुकानि कषायाणि अम्लानि मधुराणि, स्पर्शत: कर्क
शानि मृदूनि गुरुकाणि लघूनि शीतानि उष्णानि स्निग्धानि माणि, संस्थानत: परिमण्डलानि वृत्तानि व्यवाणि चतुरस्राणि आयकतानि, कथम्भूतान्येतानि सण्यिपि ? इत्यत आह-'अन्नमनपुट्ठाई' इत्यादि, अन्योऽन्य-परस्परं स्पृष्टानि-स्पर्शमात्रोपेतानि, | तथाऽन्योऽन्यं-परस्परमवगाढानि यत्रैक द्रव्यमवगादं तत्रान्यपि देशतः कचित्सर्वतोऽवगाढ मित्यर्थः, तथाऽन्योऽन्य-परस्परं खेहेन प्रतिबद्धानि येनैकस्मिन चाल्यमाने गृह्यमाणे वाऽपरमपि चलनाविधर्मोपेतं भवति, एवम् 'अन्नोन्नघडताए चिट्ठति' इति, अन्योइन्य--परस्परं घटन्ते-संबध्नन्तीति अन्योऽन्यघटास्तद्भावोऽन्योऽन्यघटता तथा-परस्परसंवद्धतया तिष्ठन्ति, भगवानाह-'हंता अधि' 'हन्त !' इति प्रत्यवधारणे सन्त्येवेत्यर्थः । एवमस्यामेव रजनभायां पृथिव्यां खरकाण्डस्य षोडशयोजनसहस्रप्रमाणबाहल्यस्य, तदनन्तरं रनकाण्डस्य योजनसहस्रबाहत्यस्य, ततो बन्नकाण्डस्य यावद्रिष्टकाण्डम्य, तदनन्तरमस्यामेव रत्नप्रभावां पृथिव्यां पङ्कबहुलकाण्डस्य चतुरशीतियोजनसहस्रबाहल्यस्य, तदनन्तरमबहुलकाण्डस्याशीतियोजनसहस्रबाहल्यस्य, तदनन्तरमस्या एव रत्नप्रभाया घ
दीप अनुक्रम [८७]
~195