________________
आगम
(१४)
[भाग-१६] “जीवाजीवाभिगम” – उपांगसूत्र-३/१ (मूलं+वृत्ति:)
प्रतिपत्ति : [३], ----------------------- उद्देशक: [(नैरयिक)-१], -------------------- मूलं [७२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१५], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति
--
प्रत
मलयगि
सूत्रांक
प्रतिपत्ती उद्देशः१ रत्नप्रभा काण्डादिद्रव्यस्व. सू०७३
[७]
--
दीप अनुक्रम
श्रीजीवातनुवातो बाइल्येन, तस्याप्यधोऽसयानि योजनसहस्राणि बाहल्येनावकाशान्तरम् । एवं शेषाणामपि पृथिवीनां घनोदध्यादयः प्रत्येकं जीवाभिकतावद्वक्तव्या यावद्धःसतम्याः ॥
इमीसेण भंते! रयणप्प० पु. असीउत्तरजोयण(सय)सहस्सवाहल्लाए श्वेत्तच्छेएणं छिज्जमाणीए रीयावृत्तिः
अस्थि दवाई वणतो कालनीललोहितहालिहसुकिल्लाई गंधतो सुरभिगंधाई दुम्भिगंधाई रसतो ॥ ९२॥
तिराकडयकसायअंबिलमहराई फासतो कक्खडमा उयगरुयलहुसीत उसिणणिद्धलुक्खाई संठाणतो परिमंडलबदृतसच उरंसआययसंठाणपरिणयाई अन्नमन्नबद्धाई ।। अण्णमपणपुट्ठाई अण्णमपणओगाढाई अण्णामपणसिणे हपडिबद्धाई अपणमणघडत्ताए चिट्ठति ?, हंता अस्थि । इमीसेणं भंते ! रयणप्प भाए पु० खरकंडस्स सोलसजोयणसहस्सबाहल्लस्स खेत्तच्छेएणं छिज्जमाणस्स अस्थि दव्याईवण्णओ काल जाव परिणयाई, हंता अस्थि । इमीसे णं रयणप्प० पु० रयणनामगस्स कंडस्स जोयणसहस्सबाहल्लस्स खेत्तच्छेएणं छिजातं चेव जाच हंता अस्थि, एवं जाब रिहस्स, इमीसे णं भंते ! रयणप्प. पु. पंकबहुलस्स कंडस्स चउरासीतिजोयणसहस्सथाहल्लस्स ग्वेत्से तं चेव, एवं आवषहुलस्सवि असीतिजोयणसहस्सबाहल्लस्स । इमीसे णं भंते! रयणप्प० पु० घणोदधिस्स वीसं जोयणसहस्सवाहल्लस खेत्तच्छेदेण तहेव । एवं घणवातस्स अंसखेजजोयणसहस्सबाहल्लस्स तहेव, ओवासंतरस्सवि तं चेव ॥ सक्करप्पभाए णं भंते! पु० यत्तीसुत्सरजोयणसतस
--
[८६]
-
3-2-
॥ ९२॥
6
23
~194~