SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१६] “जीवाजीवाभिगम” – उपांगसूत्र-३/१ (मूलं+वृत्ति:) प्रतिपत्ति : [३], ----------------------- उद्देशक: [(नैरयिक)-१], -------------------- मूलं [७२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१५], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति प्रत सूत्रांक [७] दीप अनुक्रम [८६] पणत्ते । इमीसे णं भंते ! रय पु० आवषहुले कंडे केवतिषं याहल्लेणं पन्नत्ते?, गोयमा! असीतिजोयणसहस्साई वाहल्लेणं पन्नत्ते । इभीसे णं भंते! रयणप्पभाए पु० घणोदही केवतियं बाहळेणं पन्नत्ते?, गोयमा! वीसं जोयणसहस्साई बाहल्लेणं पपणत्ते।इमीसे णं भंते ! रय० पु० घणवाए केवतियं बाहल्लेणं पन्नते?, गोयमा! असंग्वेजाई जोयणसहस्साई थाहल्लेणं पण्णसे, एवं तणुवातेवि ओवासंतरेऽवि । सकरप्प० भंते ! पु० घणोदही केवतियं बाहलेणं पण्णत्ते?, गोयमा! बीसं जोयणसहस्साई बाहल्लेणं पण्णत्ते । सकरप्प० पु० घणवाते केवइए बाहरेणं पण्णते?, गोयमा! असंखे० जोयणसहस्साई बाहल्लेणं पण्णत्ते, एवं तणुवातेवि, ओवासंतरेवि जहा सकरप्प० पुरु एवं जाव अधेसत्तमा ॥ (सू०७२) 'इमीसे णं भंते !' इत्यादि, अस्या भदन्त ! रमप्रभायाः पुथिव्याः सम्बन्धि यत्प्रथमं खरं-खराभिधानं काण्ड तत् कियद्वाहल्येन प्रशप्तम् , भगवानाह-गौतम! पोडश योजनसहस्राणि ।। 'इमीसे णमित्यादि, अस्या भदन्त ! रत्नप्रभायाः पृथिव्या रन-11 रत्नाभिधानं काण्डं तत् कियाहल्येन प्रज्ञप्तम् ?, भगवानाह-गौतम! एक योजनसहस्रं । एवं शेषाण्यपि काण्डानि वक्तव्यानि याविद् रिम-रिप्ताभिधानं काण्डम् । एवं पदबहुलाबहुलकाण्डसूत्रे अपि व्याख्येये, पक्कबहुलं काण्ड चतुरशीतियोजनसहस्राणि बाहल्येन, अबहुलं काण्डमशीतियोजनसहस्राणि, सर्वसङ्ख्यया रत्नप्रभाया वाहल्यमशीतिसहस्राधिकं लक्षं, तस्या अधो धनोदधिः विंशतियोजनसहस्राणि बाहल्येन, तस्याप्यधो धनवातोऽसोयानि योजनसहस्राणि बाहल्येन, तस्याप्यधोऽसयेयानि योजनसहस्राणि | % AR C- - ~193~
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy