SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ आगम (१४) सूत्रांक [७०-७१] སྒྲ , अनुक्रम [८२-८५] श्रीजीवा जीवाभि० मलयगिरीयावृत्तिः ॥ ९१ ॥ [भाग-१६] “जीवाजीवाभिगम" उपांगसूत्र- ३ / १ ( मूलं + वृत्तिः) ----- उद्देशकः [(नैरबिक)-१], प्रतिपत्ति: [ ३ ], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१४], उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि प्रणीता वृत्ति मूलं [७०-७१] Ja Eton in — धिके २६५, शेषाः पुष्पावकीर्णका द्वे लले नवनवतिः सहस्राणि सप्त शतानि पञ्चत्रिंशदधिकानि २९९७३५, उक्तञ्च - "सत्तसया पणतीसा नवनवइ [य] सहस्स दो य लक्खा य । धूमाए सेडिगया पणसट्टा दो सया होंति ॥ १ ॥” सर्वसया तिस्रो लक्षा ३००००० नरकावासानाम् । तमः प्रभायां त्रयः प्रस्तटाः, तत्र प्रथमे प्रस्तटे प्रत्येकं दिशि चत्वारश्चत्वार आवलिकाप्रविष्टा नरकावासा विदिशि त्रयस्त्रयो मध्ये चैको नरकेन्द्रक इति सर्वसया एकोनत्रिंशत् २९ शेषयोस्तु प्रस्तटयोः प्रत्येकं क्रमेणाधोऽधोऽप्रकाष्टकहानि:, ततः सर्वसङ्ख्ययाऽऽवलिकाप्रविष्टा नरकावासास्त्रिषष्टिः ६३, शेषास्तु नवनवतिः सहस्राणि नव शतानि द्वात्रिंशदधिकानि पुष्पावकीर्णकाः ९९९३२, उक्त "नवनई व सहस्ता नव चैव सया हति बत्तीसा । पुढत्रीए छडीए पणगाणेस संखेवो ॥ १ ॥ उभयमीलने पञ्चोनं नरकावासानां लक्षम् ९९९९५ ॥ सम्प्रति प्रतिपृथिवि पनोदध्याद्यस्तित्वप्रतिपादनार्थमाह - 'अस्थि णं भंते!' इत्यादि, अस्ति भदन्त ! अस्याः प्रत्यक्षत उपलभ्यमानाया रत्नप्रभायाः पृथिव्या अधो घनः - स्यानीभूतोदक उदधिनोदधिरिति या घनः पिण्डीभूतो बात: घनवात इति वा तमुवात इति या अवकाशान्तरमिति वा?, अवकाशान्तरं नाम शुद्धमाकाशं भगवानाह हन्त ! अस्ति, एवं प्रतिपृथिवि तावद्वाच्यं यावदधः समस्याः ॥ इमीसे णं भंते! रणपभाए पुढवीए खरकंडे केवतियं बाहल्लेणं पण्णसे ?, गोयमा ! सोलस जोयणसहस्साई बाहल्लेणं पुन्नत्ते । इमीसे णं भंते! रयणप्पभाप पुढवीए रयणकंडे केवतियं बाहल्लेणं पन्नत्ते ?, गोयमा ! एक जोपणसहस्सं बालेणं पण्णसे, एवं जाव रिट्ठे । इमीसे णं भंते! र० पु० पंकबहु कंडे केवतियं बाहल्लेणं पन्नत्ते ?, गोयमा! चतुरसीतिजोपणसहस्सा बाहल्लेणं प For P&Peale City ~ 192 ~ ३ प्रतिपत्ती उद्देशः १ काण्डाद्य न्तरं सू०७२ ॥ ९१ ॥ w
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy