________________
आगम
(१४)
[भाग-१६] “जीवाजीवाभिगम" -
प्रतिपत्ति : [३], ---------------------- उद्देशक: [(नैरयिक)-१], -------------------- मूलं [७०-७१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१५], उपांगसूत्र- [२] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति
प्रत
सूत्रांक
[७०-७१]
गाथा
*%AC-KActr
तिलक्षाः सप्तनवतिः सहस्राणि श्रीणि शतानि पश्चोत्तराणि २४५७३०५ पुष्पावकीर्णकाः, उक्तभ-सत्ताणउन सहम्सा चढ-13 वीसं लक्ख तिसय पंचऽहिया । धीयाए सेदिगया छब्बीससया उ पगनउया ॥१॥" उभयमीलने पञ्चविंशतिलक्षा नरकावासानाम् | २५००००० । वालुकाप्रभायां नव प्रस्तटाः, प्रथमे च प्रस्तटे एकैकस्यां दिशि आवद्रिकाप्रविष्टा नरकाबासाः पञ्चविंशतिः विदिशि चतुर्विशतिः मध्ये चैको नरकेन्द्रक इति सर्वस साया सप्तनवतं शतं १९७, शेपेषु चाष्टसु प्रसटेषु प्रत्येकं कमेणाधोऽधोऽष्टकहानिः, तत्र च कारणं प्रागेवोक्तं, ततः सर्वसङ्ख्यया तत्रावलिकाप्रविष्टा नरकाबासाश्चतुर्दश शतानि पञ्चाशीत्यधिकानि १४८५, शेषास्तु पुष्पावकीर्णकाश्चतुर्दश लक्षा अष्टनवतिः सहस्राणि पश्च शतानि पञ्चदशाधिकानि १४९८५१५, उक्तश्च-"पंचसया पन्नारा अडनवइसहस्स लक्ख चोदस य । तइयाए से ढिगया पणसीया चोइससया उ॥१॥” उभय मीलने पञ्चदश ला नरकापासानाम् १५००००० पङ्कप्रभायां सप्त प्रस्तटाः, प्रथमे च प्रस्तटे प्रत्येक दिशि षोडश षोडश आवलिकाप्रविष्टा नरकाबासाः विदिशि पञ्चदश पञ्चदश मध्ये चैको नरकेन्द्रका सर्वसशपया पञ्चविंशतिशतं १२५, शेषेषु षट्सु प्रस्तटेषु पूर्ववत् प्रत्येक क्रमेणाधोऽधोऽष्टकाष्टकहानिः, ततः सर्वसङ्ख्यया तत्रावलिकाप्रविष्टा नरकाबासाः सप्त शतानि सप्तोत्तराणि ७०७, शेषास्तु पुष्पावकीर्णका नव लक्षा नवनवतिः सहस्राणि द्वे शते त्रिनवत्यधिके ९९९२९३, उक्तश्च-तेणउया दोण्णि सवा नवनउइसहस्स नव य लक्खा य । पकाए सेढिगया सत्त सया हुंति सत्तहिया ॥ १॥" उभयमीलने नरकाबासानां दश लक्षाः १०१०००० । धूमप्रभायां पञ्च प्रस्तटाः, प्रथमे च प्रस्तटे एकैकस्यां | दिशि नव नव आवलिकाप्रविष्टा नरकावासाः, विदिशि अष्टौ अष्टौ मध्ये चैको नरकेन्द्रक इति सर्वसङ्ख्या एकोनसप्ततिः ६९. शेषेषु चतुर्पु प्रस्तटेषु पूर्ववत्प्रत्येक क्रमेणाधोऽधोऽष्टकाष्टकहानिः, ततः सर्वसङ्ख्या तत्रावलि काप्रविष्टा नरकाबासा द्वे शते पञ्चषश्न
दीप अनुक्रम [८२-८५]
जी०च०१३
Jantaci
~191~