________________
आगम (१४)
[भाग-१६] “जीवाजीवाभिगम" - प्रतिपत्ति : [३], ----------------------- उद्देशक: [(नैरयिक)-१], -------------------- मूलं [७०-७१] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [२] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति
प्रत
सूत्रांक
[७०-७१]
गाथा
श्रीजीवा-15 इमीसे णं भंते' इत्यादि, सुगम, नवरमियमत्र सवाणिगाथा-'तीसा य पण्णवीसा पणरस दस चैव सयसहस्साई प्रतिपनी जीवाभिOसिण्णेगं पंचूर्ण पंचेव अणुत्तरा निरया ॥१॥" अधःसप्तम्यां च पृथिव्यां कालादयो महानरका अप्रतिष्ठानाभिधख नरकस्य पू- निरयावा. मलयगि- दिक्रमेण, उक्तश्च-पुष्वेण होइ कालो अवरेणं अप्पट महकालो । रोरू दाहिणपासे उत्तरपासे महारोरू ॥ १॥" रत्नप्रभाविपु ससंख्या रीयावृत्तिःच तमःप्रभापर्यन्तासु पसु पूर्थिवीपु प्रत्येकं नरकावासा द्विविधाः, तद्यथा-आवलिकाप्रविष्टाः प्रकीर्णकरूपाश्व, तन्न रत्नप्रभायां -
IHIथिव्यां त्रयोदश प्रसटाः, प्रस्तदा नाम वेश्मभूमिकाकल्पाः, तत्र प्रथमप्रस्तटे पूर्वादिषु चतमपु दिक्षु प्रत्येकमेकोनपञ्चाशत् नरका- अधोधनो६८॥
वासाः, चतसपु विदिशु प्रत्येकमष्टचत्वारिंशत, मध्ये च सीमन्तकाख्यो नरकेन्द्रकः, सर्वसञ्जयया प्रथमप्रस्तटे नरकावासानामावलि- दध्यादिः काप्रविष्ठानामेकोननवाधिकानि त्रीणि शतानि ३८५, शेपेषु च द्वादशसु प्रस्तटेषु प्रत्येकं यथोत्तरं दिक्षु यिविक्षु चैकैकनरकावासहा- स०७१ निभावाद् अष्टकाष्टकहीना नरकावामा द्रष्टव्याः, तत: सर्वसमपया रमप्रभायां पृथिव्यामावलिकानविष्टा नरकाबासाश्चतुश्चलारिंशच्छतानि त्रयविंशवधिकानि १४३३, शेपास्त्वे कोनशिलक्षाणि पञ्चनवतिसहस्राणि पथ शतानि समयष्टयधिकानि २५९५५६७ प्रकी-1 र्णकाः, तथा चोक्तम्-'सत्तट्ठी पंचसया पणनाइसहस्स लक्खगुणतीसं । रयणाए से ढिगया चोयालसया उ तित्तीसं ॥१॥" उभ-: यमीलने त्रिंशलक्षा नरकावासानां भवन्ति ३०००००० । शर्कराप्रभायामेकादश प्रस्तटाः, नरकपटलान्यधोऽधो द्वन्द्वहीनानी"ति बचनात् , तत्र प्रथमे प्रस्तटे चतम्पु दिक्षु पत्रिंशद आवलिकाप्रविष्टा नरकावासाः, विदिक्षु पञ्चत्रिंशन् , मध्ये चैको नरकेन्द्रकः, सर्वसत्यया द्वे शते पञ्चाशील्यशिके १८५, शेपेषु तु देशसु पलटेषु प्रत्येक क्रमेणाधोऽधोऽयकाष्ठकहानिः, प्रतिदिप्रतिविदिक्षु(कच) । एकैकनरकावासहानेः, ततस्तत्र सर्वसङ्ख्ययाऽऽवलिकाप्रविष्ठा नरकावासाः पविशतिशतानि पञ्चनवत्यधिकानि २६९५, शेपाश्चतुर्विंश
दीप अनुक्रम [८२-८५]
॥९
॥
~190~