________________
आगम
(१४)
[भाग-१६] “जीवाजीवाभिगम” – उपांगसूत्र-३/१ (मूलं+वृत्ति:)
प्रतिपत्ति : [३], ----------------------- उद्देशक: [(नैरयिक)-१], -------------------- मूलं [१९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति
प्रत
सूत्रांक
[६९]
दीप अनुक्रम [८१]
पश्चर्म मसारगहकाण्ड, पाठं हंसगर्भकालं, सप्तमं पुलक काण्डम् , अष्टम सौगन्धिककाण्ड, नवमं ज्योतीरसकाण्ड, दशमम जनकाण्डम् , एकादशमजनपुलककाण्ई. द्वादशं रजतकाण्ड, त्रयोदशं जातरूपकाण्डं, चतुर्दशनकाण्ई, पञ्चदर्श स्फटिककाण्ड पोडशं| रिष्टरमकाण्ड, तत्र रत्नानि-कतनादीनि तत्वधान काण्डं रमकाण्ड, बसरवप्रधान काण्ड यत्रकाण्डम् . एवं शेपाण्यपि, एकैकं च काण्डं योजनसहस्रबाहल्यम् ॥ इमीसे णं भंते' इत्यादि, अस्यां भदन्त ! रनभायां पृथिव्यां रनकाण्ड 'कतिविध कतिप्रकारं | कतिविभागमिति भावः प्रज्ञात ?. भगवानाह-एकाकारं प्रज्ञा । एवं शेष काण्डविपयाण्यपि प्रश्ननिवेचनसूत्राणि क्रमेण भावनीयानि । एवं पङ्कवहुलाव्वालविषयाण्यपि । 'दोच्चा णं भंते' इत्यादि. द्वितीयाविधियी विपयाणि सूत्राणि पाठसिद्धानि । सन्त्रति प्रतिपृथिवि नरकावाससवाप्रतिपादनार्थमाह
इमीसे णं भंते ! रथणप्पभाए पुनबीए केवइया निरयावाससयसहस्सा पण्णसा?, गोयमा! तीसं णिरयावाससयसहस्सा पण्णता. एवं गतेणं अभिलावेणं सन्यासिं पुण्छा, इमा गाहा अणुर्गतब्बा-तीसा य पण्णवीसा पण्णरस दसव तिषिण य हवंति। पंचूणरायसहस्सं पंचेच अणुत्तरा णरगा ॥१॥ जाव अहेसत्तमाए पंच अणुत्तरामहतिमहालया महाणरगा पण्णत्ता, संजहाकाले महाकाले रोरुए महारोरुए अपतिढाणे ॥ (मृ०७०) । अस्थि ण मंते ! इमीसे रयणप्पभाए पुतवीए अहे घणोदधीति वा घणवातति वा तणुवातेति धा ओसंतरेति था?, हंता अस्थि, एवं जाव अहे सत्तमाए। (सू०७१)
CARE
~189~