SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१६] “जीवाजीवाभिगम” – उपांगसूत्र-३/१ (मूलं+वृत्ति:) प्रतिपत्ति : [३], ----------------------- उद्देशक: [(नैरयिक)-१], -------------------- मूलं [६९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१५], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति AN-RS प्रत सूत्रांक [६९] - श्रीजीवा- इमाण भंते ! रयणप्पभापुढवी कतिविधा पण्णत्ता?, गोयमा! तिविहा पण्णत्ता, तंजहा-वरकंडे प्रतिपत्तः जीवाभि. पंकबहुले कंडे आवघहुले कंडे ॥ इमीसे णं भंते ! रय० पुढ० खरकंडे कतिविधे पण्णसे?, गोयमा! पृथ्वीका मलयगि- सोलसविधे पण्णते, तंजहा-यणकंडे १ बइरेर वेझलिए ३ लोहितक्खे ४ मसारगल्ले ५ हंसगन्भे ६ Iण्डानि रीयावृत्तिः पुलए ७ सोयंधिए ८ जोतिरसे ९ अंजणे १० अंजणपुलए ११ रयते १२ जातरूवे १३ अंके १४ फलिहे १५ रितु १६ कंडे ॥ इमीमे णं भंते! रयणप्पभापुढवीए रयणकंडे कतिविधे पण्णते?, गोयमा! एगागारे पण्णसे, एवं जाव रिटे। इसीसे णं भंते! रयणप्पभापुढवीए पंकबहले कंडे कतिविधे पण्णते?, गोयमा! एकागारे पण्णत्ते। एवं आवबटुले कंडे कतिविधे पण्णत्ते?, गोयमा! एकागारे पण्णत्ते । सकरप्पभाग णं भंते! पुढवी कतिविधा पण्णता?, गोयमा! एकागारा पपणत्ता, एवं जाव अहेसत्तमा ।। (मु०६९) 'इमाणं भंते' इत्यादि इयं भदन्त ! रमप्रभा पृथिवी 'कतिविधा' कतिणकारा कतिविभागा प्रशता, भगवामाह-गौतम ! 'त्रि-1 विधा त्रिविभागा प्रज्ञप्ता, तद्यथा-खरकाण्ड'मित्यादि, कार्ड नाम विशिष्टो भूभागः. खरं-कठिनं, पङ्कबहुलं ततोऽबहुलं चान्ध-1 पार्थतः प्रतिपत्तव्यं, क्रमश्चैतेपामेवमेव, तद्यथा-प्रथमं खरकाण्डं तदनन्तरं पङ्कबहुलं ततोऽबहुलमिति ।। 'इमीसे णं भंते' इत्यादि। Jxअवां भवन्त ! रत्नप्रभायां पृथिव्यां सरकाण्डं कतिविध प्रज्ञानं ?, भगवानाह-गौतम! 'पोडशविध' षोडशविभागं प्रज्ञाम, तद्यथा ॥८९॥ II-'रयणे इति, पदैकदेशे पदसमुदायोपचारादू रखकाण्डं तब प्रथम, द्वितीयं वचकाण्ड, तृतीय वैडूर्यकाण्ड, चतुर्थ लोहितकाण्ड, दीप अनुक्रम [८१] - - - -- -- ~188~
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy