________________
आगम
(१४)
प्रत
सूत्रांक
[६७-६८ ]
दीप
अनुक्रम [७४-८०]
[भाग-१६] “जीवाजीवाभिगम" उपांगसूत्र- ३ / १ ( मूलं + वृत्तिः)
प्रतिपत्तिः [3]
मूलं [६५-६८]
----- उद्देशकः [(नैरबिक)-१], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१४], उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि प्रणीता वृत्ति
—
प्रभा
नैरविका: ?, सूरिराह-नैरयिकाः सप्तविधाः प्रज्ञयाः, तद्यथा- प्रथमायां पृथिव्यां नैरविकाः प्रथमपृथिवीनैरयिका इत्यर्थः एवं सर्वत्र भावनीयम् सम्प्रति प्रतिप्रथिवि नामगोत्रं वक्तव्यं तत्र नामगोत्रयोरयं विशेष:- अनादिकालसिद्धमन्वर्थरहितं नाम सान्त्रर्थ तु नाम गोत्रमिति, नत्र नामगोत्रप्रतिपादनार्थमाह 'इना णं ( पढमा णं) भंते! इत्यादि इयं भदन्त ! रत्नप्रभाप्रथिवी किंनामा' किमनादिकाल सिद्धार्थरहितनामा ? 'किंगोत्रा ?' किसन्यर्थयुक्तनामा ?, भगवानाह गौतम ! नान्ना धम्र्मेति प्रज्ञप्ता गोत्रेण रनतथा चान्यन्ति पूर्वसूरयः रवानां प्रभा बाहुल्यत्र सारखाप्रभः रत्नहुदेति भावः एवं शेपसूत्राण्यपि प्रतिष्टविवि प्रशनिर्वचनरूपाणि भावनीयानि, नवरं शर्करा प्रभादीनामिव मन्वर्थभावना -शर्कराणां प्रभा-बाहुल्यं यत्र सा शर्कराप्रभा एवं वालुका प्रभा पङ्कप्रभा इत्यपि आवनीयं तथा धूमस्येव प्रभा यस्याः सा धूनप्रभा तथा तमसः प्रभा बाहुल्यं यत्र सा उम:प्रभा समस्त मस्य-प्रकृतसः प्रभा बाहुल्यं यत्र सा तमतमप्रभा अत्र केपुस्तिकेषु सङ्ग्रहणगाथे- “धम्मा वंसा सेला अंजण रिहा घाय नाचवती सत्त पुडवीणं एएनामा उ नायवा । १ ।। रयणा सफर पाय का धूमादमा [4] तमतमाय । सच पुढवीणं एवं गोता सुवा२ ॥ अधुना प्रविधिविधाहुल्यमभिधित्सुराह 'इमा णं भंते!' इत्यादि इयं भदन्त रनप्रभा पृथिवी कायेन प्रमा?, अत्र गोत्रेण प्रनो नान्नो गोत्रं प्रधानतरं प्रधानेन च प्रयुपपन्नमिति न्यायप्रदर्शनार्थः उक्तव भगवानाह 'अशीत्युत्तरम्' अशीवियोजनसहस्राभ्यधिकं योजनशतसहस्रं बाहुल्येन प्रज्ञता । अत्र सङ्ग्रहणिगाथा"सीयं बत्तीसं अट्ठावीसं च होइ वीसं च । अहारस सोलसगं अड्डो
न होना बाकू सदा तक" मिति, एवं सर्वाण्यपि सूत्राणि भावनीयानि तरमेव हिडिमिया ॥ १
-
For P&Peale City
~ 187 ~
Lam