________________
आगम
(१४)
[भाग-१६] “जीवाजीवाभिगम” – उपांगसूत्र-३/१ (मूलं+वृत्ति:)
प्रतिपत्ति: [३], -----------------------उद्देशक: [(नैरयिक)-१], -------------------- मूलं [६५-६८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१५], उपांगसूत्र- [२] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति
प्रत
श्रीजीवाजीवाभि मलयगिरीयावृत्तिः
सूत्रांक
[६५-६८]
11८11
दीप अनुक्रम [७४-८०]
ACCANCE
तदेवमुक्ता द्वितीया प्रतिपत्तिः, सम्प्रति तृतीयप्रतिपत्ययसरः, तत्रेदमा दिसूत्रम्
प्रतिपत्तौ तत्थ जे ते एबमासु चउबिधा संसारसमावण्णगा जीवा पण्णता ते एवमाहेस, तंजहा-ने
चतुर्धा जीरझ्या तिरिक्वजोणिया मणुस्सा देवा ॥ (१०३५)।से किं तं नेरहया ?.२ सत्तविधा पण्णत्ता, वाः सप्तधा तंजहा-पढमापुढविनेरइया दोचापुतविनेरइया तथापुढविनेर० चत्वापुढवीनेर पंचमापु० ने
नारकाः रइ० छहापु• नेर० सत्तमापु० नेरइया ॥ (मू०६६)। पढमा णं भंते! पुढची किंनामा किंगोत्ता पृथ्वीनां पपणत्ता?, गोयमा! णामेणं घम्मा गोत्तणं रयणप्पभा। दोचा गंभंते! पुढवी किनामा किंगोत्ता
नामगोत्र पपणत्ता?, गोयमा! णामेणं वंसा गोत्तेणं सकरप्पभा, एवं एतेणं अभिलावणं सब्बासि पुच्छा, बाहल्यं च णामाणि इमाणि सेलातव्वा(णि). (सेला तइया) अंजणा च उत्थी रिट्टा पंचमी मघाछट्टी माघवती सू०६५सत्तमा, (जाब) तमतमागोत्तणं पणत्ता।(मू०६७)।इमाण भंते! रयणप्पभापुढवी केवतिया वाहलेणं पण्णत्ता?, गोयमा! इमा णं रयाप्पभापुढवी असिउत्तरं जोयणसयसहस्सं बाहलेणं पण्णत्ता, एवं एतेणं अभिलावणं इमा गाहा अणुगंतव्वा-आसीतं बत्तीसं अट्ठावीसं तहेव वीसं च ।
अट्ठारस सोलसर्ग अत्तरमेव हिडिमिया ॥१॥ (सू०६८) 'तत्थ जे ते एवमाहेसु चउब्बिहा' इत्यादि, तत्र' तेषु दशसु प्रतिपत्तिमत्सु मध्ये येते आचार्या एवमाख्यातवन्तश्चतुर्विधाः ||Sneel संसारसमापन्ना जीवाः प्रज्ञप्तास्ते एवमाख्यातबन्तस्तद्यथा-नैरविकास्तिर्यग्योनिका मनुष्या देवाः ।। 'से किं तमित्यादि, अथ के ते
EXA%
अथ तृतिया (चतुर्विधा) प्रतिपत्ति: आरभ्यते तृतीय प्रतिपत्तौ "नैरयिक स्य प्रथम-उद्देशक: आरब्ध: ... संसारिजीवानाम् चतुर्विधत्वं, सप्त-नरकपृथ्वि सम्बन्धी विविध-विषयाधिकारः
~186~