SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१६] “जीवाजीवाभिगम" - प्रतिपत्ति : [२], -------------------------उद्देशक:-1, ---------------------- मूलं [६४] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति प्रत सूत्रांक [६४] ॥तिविहेसु होइ भेयो ठिई य संचिहणंतरऽप्पबहुं । वेदाण य बंधठिई बेओ तह किंपगारो उ । ॥१॥ से तं तिविहा संसारसमावन्नगा जीवा पण्णत्ता ॥ (सू०६४) 'तिरिक्खजोणिस्थीओ तिरिक्खजोणियपुरिसेहितो' इत्यादि, तिर्यग्योनिकत्रियस्तिर्ययोनिकपुरुपेभ्यस्त्रिगुणात्रिरूपाधिका: मनुष्यखियो मनुष्यपुरुषेभ्यः सप्तविंशतिगुणाः सप्तविंशतिरूपाधिकाः, देवपुरुपेभ्यो देवत्रियो द्वात्रिंशद्गुणा द्वात्रिंशपाधिका:, उक्तं च | वृद्धाचार्यैरपि--"तिगुणा तिरूवअहिया तिरियाणं इस्थिया मुणेयवा । सत्तावीसगुणा पुण मणुयाणं तदहिया व ॥ १ ॥ बत्तीसगुणा बत्तीसरूवाहिया न होंति देवाणं । देवीओ पाणता जिगेहिं जियरागदोसेहिं ॥ २ ॥" प्रतिपच्युपसंहारमाह-'सेत्तं तिविहा संसारसमावनगा जीया पण्णत्ता' इति ॥ सम्प्रत्यधिकृतप्रतिपत्त्यर्थाधिकारसंग्रहगाथामाह-तिविहेसु होइ भेओ' | इत्यादि, त्रिविधेपु वेदेषु वक्तव्येषु भवति प्रथमोऽधिकारो भेदः ततः स्थिति: तदनन्तरं 'संचिढणे'ति सातत्येनावस्थानं तदनन्तरम-18 न्तरं ततोऽल्पबहुत्वं ततो वेदानां बन्धस्थिति: तदनन्तरं किंधकारो वेद इति ।। 5 गाथा दीप अनुक्रम [७२-७३] %256456 इति श्रीमलयगिरिविरचितायां जीवाजीवाभिगमटीकायां द्वितीया प्रतिपत्तिः समाता ॥२॥ इति वदत्रैविध्यनिरूपिका द्वितीया प्रतिपत्तिः ।। x - - - - - अत्र दवितिया (त्रिविधा) प्रतिपत्ति: परिसमाप्ता ~185
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy