SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१६] “जीवाजीवाभिगम" - प्रतिपत्ति : [२], ------------------------- उद्देशक: [-1, ---------------------- मूलं [६२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१५], उपांगसूत्र- [२] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति २ प्रतिपत्ती वेदाना प्रत सूत्रांक स्थित्यादिः | सू०६३ अल्पबहुत्वं सू०६४ [६२] श्रीजीवा-1 कायिकैकेन्द्रियतिर्यग्योनिकनपुंसका अनन्तगुणाः, निगोदजीवानामनन्तस्वात् ।। सम्प्रति स्त्रीपुरुषनपुंसकानां भवथितिमान कायस्थि- जीवाभि तिमानं च क्रमेणाभिधातुकाम आहमलयगि इत्थीणं भंते ! केवइयं कालं ठिती पण्णत्ता?, गोयमा! एगेणं आएसेणं जहा पुम्बि भणियं, एवं रीयावृत्तिः पुरिसस्सवि नपुंसकस्सवि, संचिट्ठणा पुनरवि तिण्हपि जहापुचि भणिया, अंतरंपि तिण्हपि जहा॥८ ॥ पुचि भणियं तहा नेयव्वं ।। (सू०६३) 'इत्थीण भंते ! केवइयं कालं ठिई पण्णत्ता ?, इत्यादि, एतत्सर्व प्रागुक्तवद्भावनीयम् , अपुनरुक्तता च प्राक् रुयादीनां पृथक् | अ लाखस्ताधिकारे स्थित्यादि प्रतिपादितमिदानी तु समुदायेनेति ।। सम्पत्ति स्त्री पुरुपनपुंसकानामल्पबहुलमाह-(एयासि पं भंते! इत्थीणं पुरिसाणं नपुंसकाण व कयरे कयरेहितो अप्पा वा ४ ?, सब्बयोवा पुरिसा इत्थीओ संखेनगुणा नपुंसका अर्णतगुणा) 'एयासिणं भंते! इत्थीणमित्यादि, सर्वस्तोकाः पुरुषाः रुवादिभ्यो हीनसयाकत्वात् , तेभ्यः खियः सख्येयगुणाः, ताभ्यो नपुंसका अनन्तगुणाः, एकेन्द्रियाणामनन्तानन्तसबोपेतत्वात् । इह पुरुषेभ्यः खियः सोयगुणा इत्युक्तं, तत्र का: खियः स्वजातिपुरुषापेक्षया कतिगुणा इति प्रभावकाशमाशय तन्निरूपणार्थमाह तिरिक्वजोणित्थियाओ तिरिक्खजोणियपुरिमेहितो तिगुणाउ तिरूवाधियाओ मणुस्सिस्थियाओ मणुस्सपुरिसेहिंतो सत्तावीसतिगुणाओ सत्तावीसयरूवाहियाओ देवित्थियाओ देवपुरिसेहिंलो बत्तीसइगुणाजो बत्तीसहरूवाहियाओ सेत्तं तिविधा संसारसमावणगा जीवा पण्णत्ता दीप अनुक्रम [७०] % ॥ ८७॥ 2154-56-564 ~184~
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy