SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ आगम (१४) प्रत सूत्रांक [६२] दीप अनुक्रम [ ७०] [भाग-१६] “जीवाजीवाभिगम” – उपांगसूत्र - ३ / १ (मूलं + वृत्तिः ) • उद्देशक: [ - ], - मूलं [६२] प्रतिपत्ति: [२], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [१४] उपांगसूत्र- [३] "जीवाजीवाभिगम मूलं एवं मलयगिरि-प्रणीता वृत्ति सोयगुणाः स्वस्थाने तु परस्परं तुल्याः ताभ्यः पूर्वविदेहापर विदेकमै भूमकमनुष्य पुरुषा द्वयेऽपि सत्यगुणाः स्वस्थाने तु परस्परं तुल्याः, तेभ्यो पूर्वविदेहापरविदेहकर्म्मभूमकमनुध्यस्त्रियो द्वय्योऽपि सङ्ख्यगुणाः, सप्तत्रिंशतिगुणत्वात्, स्वस्थाने तु परस्परं तुल्याः, ताभ्योऽनुत्तरोपपातिको परित नत्रैवेयक मध्यम त्रैत्रेय काथ स्तनमैवेयकाच्युतारणप्राणतानतकल्पदेवपुरुषा यथोत्तरं सङ्ख्यगुणाः, ततोऽधःसप्तमपष्ठथिवीनैरथिक (न०) सहस्रारकल्पदेवपुरुषमहाशुक्रकल्पदेवपुरुपपञ्चमप्रथिवीनैरयिक (न० ) लान्तक कल्पदेवपुरुषचतुर्थ पृथवी - 4 नैरयिकनपुंसक ब्रह्मलोक कल्पदेव पुरुषतृतीय पृथिवीनैरथिकनपुंसक माहेन्द्रकस्पसनत्कुमारकल्प देवपुरुषद्वितीय पृथिवी नैरयिकनपुंसकान्तरद्वीपक मनुष्यनपुंसका यथोत्तरमसयेयगुणाः, ततो देवकुरूत्तरकुर्वकम्मै भूम कहरिवर्ष रम्यक कर्म्मभूम कहै मंत्रतहैरण्यवताकर्म भूमक| भरतैरावतकमै भूमकपूर्वविदेहापर विदेहकर्म्मभूमकमनुष्यनपुंसका यथोत्तरं सत्यगुणाः स्ववस्थानेषु तु द्वये परस्परं तुल्याः, तत ईशान कल्पदेवपुरुषा असङ्ख्यगुणाः, तब ईशानकल्पदेवस्त्रियः सौधर्मकल्पदेवपुरुषाः सौधर्म्मकरूपदेवस्त्रियो यथोत्तरं सङ्ख्यगुणाः, ततो भवनवासिदेवपुरुषा असङ्ख्यगुणाः तेभ्यो भवनवासदेवस्त्रियः सक्षेयगुणाः, तेभ्योऽस्यां रत्नप्रभायां पृथिव्यां नैरविकनपुंसका असोयगुणाः, ततः खचरतिर्यग्योनिकपुरुषाः खपरतिर्यग्योनिकखियः स्थलचरतिर्यग्योनिकपुरुषाः स्थलचरतिर्यग्योनिकस्त्रियो जलचरतिर्यग्योनिकपुरुषा जलचरतिर्यग्योनिकस्त्रियो वानमन्तरा देवपुरुषा वानमन्तरदेवखियो ज्योतिष्कदेवपुरुषा ज्योतिष्कदेवस्त्रियो यथोत्तरं सोयगुणाः, ततः खचरपञ्चेन्द्रियतिर्यग्योनिकनपुंसका असश्यगुणाः, ततः स्थलचरजलचरपचेन्द्रियतिर्यग्योनिकनपुंसकाः क्रमेण सोयगुणाः, ततञ्चतुरिन्द्रियत्रीन्द्रियद्वीन्द्रियतिर्यग्योनिकनपुंसका यथोत्तरं विशेषाधिकाः, ततस्तेजः कायिकैकेन्द्रियतिर्यग्योनिकनपुंसका असरेयगुणाः, ततः पृथिव्याशुकायिक तिथेयोनिकनपुंसका यथोत्तरं विशेषाधिकाः, ततो बनस्पति For P&Praise Cnly ~ 183~
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy