________________
आगम
(१४)
[भाग-१६] “जीवाजीवाभिगम" -
प्रतिपत्ति : [२], -------------------------उद्देशक: [-1, ---------------------- मूलं [६२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१५], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति
प्रत
सूत्रांक
[६२]
श्रीजीवा- येऽपि सक्वेयगुणाः, स्वस्थाने तु परस्परं तुल्याः, तेभ्यो भरतैरावतकर्मभूमकमनुष्यनपुंसका द्वयेऽपि सहयगुणाः, स्वस्थाने तु र प्रतिपत्तौ जीवाभि परस्परं तुल्याः, तेभ्योऽपि पूर्वविदेहापरविदेहकर्मभूमकमनुष्यनपुंसका द्वयेऽपि सवयेयगुणाः, स्वस्थाने तु परस्परं तुल्याः । सम्प्रति स्त्रीपन्नपंमलयगि- भवनवास्पादिदेव्यादिविभागत: सप्तममल्पबहुपमाह-एयासि णं भंते! देबित्थीणं भवणवासिणीण'मित्यादि, सर्वस्तोका अनु- सकानारीयावृत्तिः त्तरोयपातिका देवपुरुषाः, तत उपरितनप्रैवेयकमध्यमवेयकाधस्तनप्रैवेयकाच्युतारणप्राणतानतकल्पदेवपुरुषा यथोत्तरं सोयेयगुणा: मल्पवहत्व
ततोऽय:सप्तमपटपृथिवीनरयिकनपुंसकसहस्रारमहाशुक्रकल्पदेवपुरुषपचमथिवीनैरयिकनपुंसकलान्तककल्पदेवपुरुषचतुर्थपृथिवीनैरयिक- गतिषु नपुंसकनहालोककल्पदेवपुरुषतृतीयपृथिवीनरयिकनपुंसकमाहेन्द्रसनत्कुमारकल्पदेवपुरुपद्वितीयपृथिवीनैरबिकनपुंसका यथोत्तरमस येय
गुणाः, तत ईशानकल्पदेवपुरुषा असषयगुणाः, तेभ्य ईशानकल्पदेवखियः सङ्ख्येयगुणाः, द्वात्रिंशद्गुणत्वान्, ततः सौधर्मकल्पदेव॥हापुरुषाः सद्धयेयगुणाः, तेभ्योऽपि सौधर्मकल्पदेवखियः साहयगुणाः, द्वात्रिंशद्गुणत्वान् , तेभ्यो भवनवासिदेवपुरुषा असङ्ख्येय-16
गुणाः, तेभ्यो भवनवासिदेव्यः सहयेयगुणाः, द्वात्रिंशद्गुणत्वात् , ताभ्यो रत्नप्रभावां पृथिव्यां नैरयिकनपुंसका असहये यगुणाः, तेभ्यो | वानमन्तरदेवपुरुषा असल्यगुणाः, तेभ्यो वानमन्तरदेव्यः सवेयगुणाः, ताभ्यो ज्योतिटकाः सपेयगुणाः, तेभ्यो ज्योतिष्क-]
देवरिय: संख्येयगुणाः, द्वात्रिंशद्गुणत्वात् ॥ सम्प्रति विजातीयव्यक्तिव्यापकमष्टममरूपबहुत्वमाह-'एयासि णं भंते! इत्यादि, सर्वबास्तोका अन्तरद्वीपका मनुष्यखियो मनुष्य पुरुषाशस्वस्थाने तु द्वयेऽपि तुल्याः, युगलधर्मोपेतत्वात् , एवं देवकुरुत्तरकुर्वकर्मभूमक
हरिवर्षरम्यकवर्षाकर्मभूमकहैमवतहेरण्यवताकर्मभूमकमनुष्यत्रीपुरुषा यथोत्तर सयेयगुणाः, स्वस्थाने तु परस्परं तुल्याः, तेभ्योऽपिभ-I ॥८६॥ भारतैरावतकर्मभूमकमनुष्यपुरुपा द्वयेऽपि सहयेयगुणाः, स्वस्थाने तु परस्परं तुल्याः, तेभ्यो भरसैरावतकर्मभूमकमनुव्यस्त्रियो द्वय्योऽपि |
दीप
अनुक्रम
[७०]
~182~