________________
आगम
(१४)
प्रत
सूत्रांक
[६२]
दीप
अनुक्रम
[७०]
[भाग-१६] “जीवाजीवाभिगम” – उपांगसूत्र - ३ / १ ( मूलं + वृत्तिः )
• उद्देशक: [ - ],
- मूलं [६२]
प्रतिपत्ति: [२], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र- [१४], उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति
चरतिर्यग्योनिकपुरुषाः सङ्ख्यगुणाः, तेभ्यस्तत्त्रियः सत्यगुणात्रिगुणत्वात् ताभ्यो जलचर तिर्यग्योनिकपुरुषाः सङ्ख्यगुणाः, तेभ्यो जलचरतिर्यग्योनिक स्त्रियः सङ्ख्यगुणाखिगुणत्वात् ताभ्यः खचरपञ्चेन्द्रियतिर्यग्योनिकनपुंसका असंख्येयगुणाः, तेभ्यः स्वलचरजलचर तिर्यग्योनि कनपुंसका यथाक्रमं येयगुणाः, ततचतुरिन्द्रियत्रीन्द्रियद्वीन्द्रिया यथोत्तरं विशेषाधिकाः, ततस्तेजः कायिकै केन्द्रियतिर्थंग्योनिकनपुंसका असङ्ख्यगुणाः, ततः पृथिव्यन्वायुकायिकै केन्द्रिय तिर्यग्योनिकनपुंसका यथोत्तरं विशेषाधिकाः, ततो वनस्पतिकायिकै केन्द्रिय तिर्यग्योनिकनपुंसका अनन्तगुणाः ॥ सम्प्रति कर्मभूमिजादिमनुष्यख्यादिविभागतः पष्ठमल्पबहुत्वमाह-- 'एयासि णं भंते ।' इत्यादि, सर्वस्तोका अन्तरद्वीपक मनुष्य स्त्रियोऽन्तर द्वीपक मनुष्यपुरुपाध, एते च इयेऽपि परस्परं तुल्याः, तत्रत्यस्त्री-दें। पुंसानां युगलधर्मोपेतत्वात् तेभ्यो देवकुरूत्तरकुर्वकर्मभूमकमनुष्यत्रियो मनुष्यपुरुषाश्च सङ्घीयगुणाः, युक्तिरत्र प्रागेवोक्ता स्वस्थाने तु परस्परं तुल्याः, एवं हरिवर्षरम्यकपुरुषस्त्रियो हैमवतहैरण्ययतमनुष्यपुरुषस्त्रियञ्च यथोत्तरं सवगुणाः स्वस्थाने तु परस्परं तुल्याः ततो भरतैरावतकर्म्मभूमकमनुष्या द्वयेऽपि सङ्ख्येयगुणाः स्वस्थाने तु परस्परं तुल्याः, तेभ्यो भरतैरावतकमै भूमकमनुष्य- N त्रियो योऽपि सवेयगुणाः सप्तविंशतिगुणत्वान् खखाने तु परस्परं तुल्याः ताभ्यः पूर्वविदेहापर विदेह कर्म्म भूमक मनुष्य पुरुषा | द्वयेऽपि सोयगुणाः स्वस्थाने परस्परं तुल्याः तेभ्यः पूर्वविदेहापर विदेह कर्मभूमकमनुध्यत्रियो द्वय्योऽपि सहत्रेयगुणाः सप्तविंशतिगुणत्वात् स्वस्थाने तु परस्परं तुल्याः तेभ्योऽन्तरद्वीपकमनुष्यनपुंसका असङ्ख्येयगुणाः श्रेण्य होय भागगताकाशप्रदेशराशिममाणलात् तेभ्यो देवकुरूत्तरकुर्वकर्मभूमकमनुष्यनपुंसका द्वयेऽपि यगुणाः स्वस्थाने तु परस्परं तुल्याः, ततो हरिवर्ष रम्यकवक भूमक मनुष्य नपुंसका द्वयेऽपि ज्ञेयगुणाः, सस्थाने तु परस्परं तुल्याः तेभ्यो हैमवत हैरण्यवता कर्मभूमकमनुष्य नपुंसका
For P&Praise City
~ 181~