________________
आगम (१४)
[भाग-१६] “जीवाजीवाभिगम" -
प्रतिपत्ति : [२], ------------------------- उद्देशक: [-1, ---------------------- मूलं [६२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१५], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति
C-24
प्रत
रीयावृत्तिः ।
सूत्रांक
प
[६२]
श्रीजीवा
'एयासि णं भंते ! तिरिक्खजोणियइत्थीण' इत्यादि, सर्वस्तोकास्तिर्यपुरुषाः, तेभ्यस्तियस्त्रियः सोयगुणास्त्रिगुणत्वात् , प्रतिपत्ती जावामिताभ्यस्तिर्यगनपुंसका अनन्तगुणाः, निगोदजीवानामनन्तानन्तलान् ।। सम्प्रति द्वितीयमल्पबहुत्वमाह-'एयासि णं भंते !' इत्यादि स्त्रीपुन्नपुंमलयगि
सर्वस्तोका मनुष्यपुरुषाः सहयेयकोटीकोटीप्रमाणत्वात् , तेभ्यो मनुष्यस्त्रियः सख्येय गुणाः सप्तविंशतिगुणत्वान , ताभ्यो मनुष्वनपुंसका | सकाना
असल्येयगुणाः श्रेण्यसापेयभागगतप्रदेशराशिप्रमाणलान ॥ सम्प्रति तृतीयमल्पबहुवमाह-'एयासि णं भंते! देवित्धीण'मि- मल्यबहुत्व न्यानि मर्वम्तोका नैरयिकनपुंसका अङ्गुलमात्रक्षेत्रप्रदेशराशी स्वप्रथमवर्गमूलन गुणिने यावान, प्रदेशराशिर्भवति तावत्प्रमाणासु गतिषु
धनीकृतस्य लोकस्य एकप्रादेशिकी श्रेणिपु यावन्तो नभःप्रदेशातावत्यमाणलान , तेभ्यो देवपुरुपा असहयगुणा असहयययोज-18 सू०६२ नकोटीकोटीप्रमाणायां सूचौ यावन्तो नभ:प्रदेशाताबरप्रमाणासु पनीकृतम्य लोकम्य एकप्रादेशिकीपु श्रेणिपु यावन्त आकाशप्रदेशास्तावत्प्रमाणखान , तेभ्यो देवत्रियः सयेयगुणा द्वात्रिंशद्गणवान ।। सम्प्रति सकलमनिम चतुर्थमल्पबहुत्वमाह-एयासि ण'मित्यादि। सर्यम्तोका मनुष्यपुस्पालेभ्यो मनुष्यस्त्रियः सय गुणाः, ताभ्यो मनुष्यनपुंसका अमरबेयगुणाः, अत्र युक्तिः प्रागुक्ता, तेभ्यो | नैरबिकनपुंसका असहयगुणा असवश्रेण्याकामप्रदेशराशिप्रमाण लान, नेभ्यस्लिग्योनिकपुरूषा असामवेयगुणाः प्रतरासक्यभानावयंमायोणिगताकाशपदेशराशिप्रमाणत्वान् , तेभ्यस्तियरयोनिकम्निय: मध्ये यगुणास्त्रिगुणत्वाम् , नाभ्यो देवपुरुषाः सङ्ख्येयगुणा:12
पभूननायतरासालेयभागवयस बरेय श्रेणिगताकाशप्रदेशराशिप्रमाणलान, तेभ्यो देवधियः सहव्यगुणा द्वात्रिंशगुणत्वात् , ताभ्यस्तिकार्ययोनिकनपुंसका अनन्तगुणा निगोदजीवानामनन्तानन्तवान् । सम्प्रति जलचर्या निविभाजनः पश्चममापबाह स्वमाह-'एयासि णं भंते !
इत्यादि, मनोकाः खचरपञ्चेन्द्रियतिबग्योनिकपुरूपाः, नेवः खचरतियग्योनिस्त्रियः सायगुणात्रिगुणलान , ताभ्यः स्थल
दीप
अनुक्रम
[७०]
~180