________________
आगम (१४)
[भाग-१६] “जीवाजीवाभिगम".
प्रतिपत्ति : [१], -------------------------उद्देशक: -,---------------------- मूलं [२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
हरर्थापेक्षया यथाभिधेवमभिसंबध्यते इति, अथ 'किं तज्जीवाजीवाभिगम' इति, अथवा प्राकृतशैल्या 'अभिधेयवल्लिङ्गवचनानि भव
न्तीति न्यायात् किं तदिति-कोऽसावित्यसिन्नर्थे द्रष्टव्यं, ततोऽयमर्थ:-कोऽसौ जीवाजीवाभिगम: ? इति, एवं सामान्येन केनचित्यो । कृते सति भगवान गुरुः शिष्यवचनानुरोधेनादराधानार्थ किञ्चितात्युच्चार्याह-'जीवाजीवाभिगमः अनन्तरोदितशब्दार्थः द्विविधः'। हिप्रकारः प्रज्ञप्तस्तीर्थकरगणधरैः, अनेन चागृहीतशिष्याभिधानेन निर्वचनसूत्रेणैतदाह-न सर्वमेव सूत्र गणधरप्रश्नतीर्थकरनिर्वचनरूपं किन्तु किञ्चिदन्यथापि, केवलं सूत्र बाहुल्येन गणधरैईब्ध स्तोकं शेषैः, यत उक्तम्-'अत्थं भासइ अरिहा" इत्यादि, 'तद्यथेति | वक्ष्यमाणभेदकथनोपन्यासार्थः, स जीवाजीचाभिगमो यथा द्विविधो भवति तथोपन्यस्थत इति भावः, जीवाभिगमश्चाजीवाभिगमश्च, चशब्दौ वस्तुतत्त्वमङ्गीकृत्य द्वयोरपि तुल्यकक्षतोद्भावनायौं, आह-जीवाजीवाभिगमः प्रभसूत्रे संवलित उपन्यस्ततं तथैवोचार्यासंवलितनिर्वचनाभिधानमयुक्तं, असंवलिते संवलितविधानायोगात् , नैष दोषः, प्रश्नसूत्रेऽप्यसंवलितस्यैवोपन्यासात् , भिन्नजातीययोरेकलायोगात् ।। तत्र यद्यपि यथोदेशस्तथा निर्देश' इति न्यायोऽस्ति, तथाऽप्यल्पतरवक्तव्यत्वात् प्रथमतोऽजीवाभिगममभिधित्सुस्तत्प्रश्नसूत्रमाह
से किं तं अजीवाभिगमे?, अजीवाभिगमे दुविहे पन्नते, तंजहा-कविअजीवाभिगमे य अरूविअजीवाभिगमे य ॥ (सू०३) से किं तं अरूविअजीवाभिगमे ?, अरूविअजीवाभिगमे दसविहे प०, तंजहा-धम्मस्थिकाए एवं जहा पण्णवणाए जाव सेत्तं अरुबिअजीवाभिगमे (सू०४)। से किं तं रूविअजीवाभिगमे ?, रूविअजीवाभिगमे चउब्बिहे पण्णत्ते, तंजहा-खंधा खंधदेसा
अनुक्रम
अजीवाभिगमस्य प्ररुपणा
~19~