SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१६] “जीवाजीवाभिगम". प्रतिपत्ति : [१], -------------------------उद्देशक: -,---------------------- मूलं [१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत श्रीजीवा-18 यद्यपि नाम कालवैगुण्यतो मेधादिगुणहीनाः प्राणिनस्तथाऽप्यतः स्वल्पमप्यधिगतं भवच्छेदायेत्याईचित्ततया मन्यमानाः, तथा 'तत् अभिगमजीवाभि- जिनमतमेव 'प्रीयमाणाः" असङ्गशक्तिपीत्या पश्यन्तः, तथा 'तत्' जिनमतमेव रोचयन्तः' सामीभावेनानुभवन्तः, क एते इत्याह-स्थ-II भेदो मलयगि- विरा भगवन्तः' तत्र धर्मपरिणत्या निवृत्तासमक्षसक्रियामतयः स्थविरा इव स्थविराः, परिणतसाधुभावा आचार्या इति गर्भः, 'भग- स.२ रीयावृत्तिवन्तः' भुतैश्चर्यादियोगाद् भगवन्तः कषायादीनिति भगवन्तः पृषोदरादित्वानकारलोपः, 'जीवाजीवाभिगमं नाम' नाना जीवाजीवा-18 भिगम, नामन् शब्दस्यानाध्ययलात्ततः परस्य तृतीवैकवचनस्य लोपः, जीवानाम्-एकेन्द्रियादीनाम् अजीवाना-धर्मास्तिकायादीनाम भिगमः-परिच्छेदो यस्मिन् तत् जीवाजीवाभिगमम् , इदं चान्वर्थप्रधानं नाम यथा ज्वलतीति ज्वलन इत्यादि, किं तदित्याह-अधी४ यत इति 'अध्ययन विशिष्टार्थध्वनिसंदर्भरूपं 'प्रज्ञापितवन्तः' प्ररूपितवन्तः, एतेन गुरुपर्वक्रमलक्षणः सम्बन्धः साक्षादुपदर्शितः, एतदुपदर्शनादभिधेयादिकमपि सिद्धं यथोक्तमनन्तरमिति फतं प्रसङ्गेन ॥ से कितं जीवाजीवाभिगमे ?, जीवाजीवाभिगमे दुविहे पन्नत्ते, तंजहा-जीवाभिगमे य अजी वाभिगमे य॥ (सू०२) &l अथास्व सूत्रस किमैदम्पर्यम् ?, उच्यते, प्रश्नसूत्रमिदम्, एतशादावुपन्यस्यन्निदं ज्ञापयति-पृच्छतो मध्यस्थस्य बुद्धिमतो भगवदह दुपदिष्टतत्त्वस्य तत्त्वप्ररूपणा कार्या नान्यस्येति, अक्षरगमनिका वेवम्-सेशब्दो मगधदेशप्रसिद्धो निपातोऽथशब्दायें, अथशब्दश्च | प्रक्रियाद्यर्थाभिधायी, उक्तं च-अथ प्रक्रियाप्रमानन्तर्यमङ्गलोपन्यासप्रतिवचनसमुच्चयेवि"ति, इह तूपन्यासे, किंशब्दः परप्रश्रे, स| ॥ ४॥ चाभिधेययथावत्स्वरूपानि ते नपुंसकलिङ्गतया निर्दिश्यते, तथा चोक्तम्-"अव्यक्ते गुणसन्दोहे नपुंसकलिङ्गं प्रयुज्यते" ततः पुन - - ~18~
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy