SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१६] “जीवाजीवाभिगम". प्रतिपत्ति : [१], -------------------------उद्देशक: -,---------------------- मूलं [१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: | गणधारिणः परिगृह्यन्ते, विचित्रार्थत्वात्सूत्राणां, ततोऽयमर्थ:-जिनैः-हितात्यनिवर्तकयोगसिद्धैर्गणधारिभिरनुचीर्ण-सम्यक् तदर्थाचगमासनशक्तिग निवर्त्तकसमभावप्राप्त्या धर्ममेघनामकसमाधिरूपेण परिणमितं जिनानुचीर्णम् , अत एव तथारूपसमाधिभावत: समु सितातिशयविशेषभावेन तेषां तथा सूत्रकरणशक्तिरिति दर्शयन्नाह-'जिनमज्ञप्तं' जिन:-हिसात्यनियर्तकयोगिभिः प्रज्ञान-तवन्यसत्त्वानुग्रहाय सूत्रत आचाराद्यङ्गोपाङ्गादिभेदेन रचितं जिनप्रज्ञप्तम् , उक्तं च-"अत्थं भासइ अरिहा सुत्वं गंथति गणहरा निउणं । सासणस हियद्वाए तओ सुत्तं पवत्तई ॥ १ ॥” इति, इदं च हितप्रवृत्तादिरूपेभ्यो जिनेभ्यो देशनीवं, तेषामेव सम्यग्विचेययोगसाभावतो हिताविघातकरणात् , इत्येतदुपदर्शयन्नाह -'जिनदेशितं जिना इह हितप्रवृत्तगोत्रविशुद्धोपायाभिमुखापायत्रिमुखादयः परि गृह्यन्ते, तथा मूलटीकाकृता व्याख्यानात् , जिनेभ्यो-हितप्रवृत्तादिरूपेभ्य: शुश्रूषादिभिव्यक्तभावेभ्यो देशितं-कथितं गणधरैरपि | जिनदेशितं, तथा च जम्बूस्वामिप्रभृतय एवंविधा एवेति निरूपणीयमेतत् , अथ प्रकृतिसुन्दरमिदमिति कस्यादजिनेभ्योऽपि नोपदिश्यते ?, उच्यते, तेषां स्वतोऽसुन्दरत्वेनानर्थोपनिपातसम्भवात् , दृष्टं च पात्रासुन्दरतया स्वतः सुन्दरमपि रविकरायुलूकादीनामन य, आह च-उंजियव्वं धीरेण हियं जं जस्स सव्वहा । आहारोवि हु मच्छस्स न पसत्थो गलो भुवि ॥ १॥" अस्वार्थस्य संदर्शनायाह-'जिनप्रशस्त जिनाना-गोत्रविशुद्धोपायाभिमुखापायविमुखहितप्रवृत्चादिभेदानां प्रशस्त-निरुजपध्यान्नवत् उचितसेव|नया हितं जिनप्रशस्तम् , एवंभूतं जिनमतम् 'अनुविचिन्त्य' औत्पत्तिक्यादिभेदभिन्नया बुझ्या पर्यालोच्य 'तत्' जिनमतं 'श्रद्दधानाः अर्थ भाषतेऽईन् सूत्र अनन्ति गणधरा निपुणम् । शासनस्य हितार्थ ततः सूत्र प्रवर्तते ॥ १ ॥२ प्रयोक्तव्यं धीरेय हित मद्यस्य सर्वथा । आहारोऽपि च | मत्स्यस्य न प्रशस्तो गरो भुवि ॥5॥ ~17~
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy