SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ आगम (१४) प्रत सूत्रांक [३-५] दीप अनुक्रम [३-५] [भाग-१६] “जीवाजीवाभिगम” – उपांगसूत्र - ३ / १ ( मूलं + वृत्तिः ) प्रतिपत्ति: [ १ ], - उद्देशक: [ - ], - मूलं [३५] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र- [१४] उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्तिः श्रीजीवा जीवाभि० मलयगिरीयावृत्तिः ॥ ५ ॥ धप्पएसा परमाणुपोग्गला, ते समासतो पंचविहा पण्णत्ता, तंजहा-वण्णपरिणया गंध रस० फास० संठाणपरिणया, एवं ते ५ जहा पण्णवणाए, सेत्तं रूविअजीवाभिगमे, सेत्तं अजीवाभिगमे (सू० ५ ) अथ कोऽसौ अजीवाभिगमः ?, सूरिराह-अजीवाभिगमो द्विविधः प्रज्ञप्तः, तद्यथा-रूप्यजीवाभिगमोऽरूप्यजीवाभिगमञ्च, रूपमेपामस्तीति रूपिणः, रूपग्रहणं गन्धादीनामुपलक्षणं, तद्व्यतिरेकेण तस्यासम्भवात् तथाहि - प्रतिपरमाणु रूपरसगन्धस्पर्शाः उक्तं च - "कारणमेव तदन्यं सूक्ष्मो नित्यश्च भवति परमाणुः । एकरसगन्धवर्णो द्विस्पर्शः कार्यलिङ्ग ॥ १ ॥ " एतेन यदुच्यते कैश्चित् "भिन्ना एव रूपपरमाणबो भिन्नाश्च पृथक् पृथग् रसादिपरमाणव' इति, तद्पास्तमवसेयं, प्रत्यक्षवाधितत्वात् तथाहि -य एवं नैरन्तर्येण कुचकलशोपरिनिविष्टा रूपपरमाणव उपलब्धिगोचरास्तेष्वेवाव्यवच्छेदेन सकलेष्वपि स्पर्शोऽप्युपलभ्यते, य एव च घृतादिरसपरगाणयः कर्पूरादिगन्धपरमाणयो वा तेष्वेव नैरन्वर्मेण रूपं स्पर्शश्चोपलब्धिविषयः, अन्यथा सान्तरा रूपादयः प्रतीतिपधमित्रियुः, न च सान्तराः प्रतीयन्ते तस्मादव्यतिरेकः परस्परं रूपादीनामिति, रूपिणश्च तेऽजीवाश्च रूप्यजीवास्तेषामभिगमो रूप्यजीवाभिगमः पुगलरूपाजीवाभिगम इतियावत् पुद्गलानामेव रूपादिमत्त्वात्, रूपव्यतिरिक्ता अरूपिणो-धर्मास्तिकायादयस्ते च तेऽजीवाश्वारूप्यजीवास्तेषामभिगमोऽरूप्य जीवाभिगमः ॥ ३ ॥ तत्रारूपिणः प्रत्यक्षाद्यविषयाः केवलमागमप्रमाणगम्यास्तत्त्वत इति प्रथमतस्तद्विषयं प्रश्नसूत्रमाहसुगमं, सूरिराह - 'अरुवी 'त्यादि । अरूप्यजीवाभिगमः 'दशविधः' दशप्रकार: प्रज्ञप्तः, तदेव दशविधत्वमाह-तंजहेत्यादि, 'तद्यथे 'ति वक्ष्यमाणभेदकथनोपन्यासार्थः, धर्मास्तिकायः, 'एवं जहा पण्णवणाए' इति 'एवम्' उक्तेन प्रकारेण यथा प्रज्ञापनायां तथा अजीवाभिगमस्य प्ररूपणा For Pa & Personalise Cle ~20~ अजीवा भिगमः सु. ३-४-५ ॥ ५ ॥
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy