SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१६] “जीवाजीवाभिगम" - प्रतिपत्ति : [२], ----------------------- उद्देशक: [-1, ---------------------- मूलं [६०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१५], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति प्रत सूत्रांक [६०]] तेभ्यो देवकुरुत्तरकुर्वकर्मभूमकमनुष्यनपुंसका हरिवर्षरम्य कवर्षाकर्मभूमकमनुष्यनपुंसका हैमवतहरण्यवताकर्मभूमकमनुष्यनपुंसका | भरतैरावतकर्मभूमकमनुष्यनपुंसकाः पूर्वविदेहापरविदेहकर्मभूमकमनुष्यनपुंसका यथोत्तरं सक्येयगुणाः, स्वस्थानचिन्तायां तु द्वयेऽपि ४ परस्परं तुल्याः, पूर्व विदेहापरविदेहकर्मभूमकमनुष्यनपुंसकेभ्यो ऽस्वां प्रत्यक्षत उपलभ्यमानायां रमप्रभायां पृथिव्यां नैरयिकनपुंसका असोयगुणाः, सेभ्यः खचरपश्चेन्द्रियतिर्यग्योनिकनपुंसका असधेयगुणाः, तेभ्यः स्थलचरपञ्चेन्द्रियतिर्थग्योनिकनपुंसका जलचरपञ्चेन्द्रियतिर्यग्योनिकनपुंसका यथोत्तरं सहयगुणाः, जलचरपञ्चेन्द्रियनपुंसकेभ्यश्चतुरिन्द्रियत्रीन्द्रियद्वीन्द्रियतिर्यम् योनिकनपुंसका विशेषाधिकाः, द्वीन्द्रियतिर्यग्योनिकनपुंसकेभ्यस्तेजस्कायिकैकेन्द्रियत्तिर्यग्योनिकनपुंसका असोयगुणाः, तेभ्यः पृथिव्यम्बुवायुतिर्यग्यो-18 निकनपुंसका यथोत्तरं विशेषाधिकाः, वारवेकेन्द्रियतिर्यग्योनिकनपुंसकेभ्यो वनस्पतिकायिकैकेन्द्रियतिर्यग्योनिकनपुंसका अनन्तगुणा: युक्तिः सर्वत्रापि पागुतानुसारेण स्वयं भावनीया ।। सम्प्रति नपुंसकवेदकर्मणो बन्धस्थिति नपुंसकवेदस्य प्रकारं चाह णपुंसकवेदस्स णं भंते ! कम्मस्स केवइयं कालं बंधठिई पन्नत्ता ?, गोयमा! जह. सागरोवमस्स दोन्नि संतभागा पलिओयमस्स असंखेजतिभागेण ऊगा उको० वीसं सागरोचमकोटाको डीओ, दोपिण य वाससहस्साई अबाधा, अबाहणिया कम्मठिती कम्मणिसेगो। णपुंसकवेदे णं भंते ! किंपगारे पण्णत्ते', गोयमा! महाणगरदाहसमाणे पण्णत्ते समणाउसो!, से तं णपुंसका । (सू०६१) 'नपुंसकवेयस्स णं भंते! कम्मस्स' इत्यादि, प्राग्वद्भाबनीयं, नवरं महानगरदाहसमानमिति सर्वावस्थासु सर्वप्रकार, मदनदाह (:समान) दीप अनुक्रम [६८] Jan ~173~
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy