SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१६] “जीवाजीवाभिगम" - प्रतिपत्ति : [२], ------------------------- उद्देशक: [-1, ---------------------- मूलं [६१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१५], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति प्रत श्रीजीवा- जीवाभि० मलयगि- रीयावृत्तिः सूत्रांक [६१] ॥८२॥ दीप अनुक्रम [६९] इत्यर्थः ॥ सम्प्रत्यष्टावल्पवहुत्वानि वक्तव्यानि, तद्यथा-प्रथमं सामान्येन तिर्यकत्रीपुरुषनपुंसकप्रतियद्धम् , एवमेव मनुष्यप्रतिबद्ध प्रतिपत्ती द्वितीय, देवसीपुरुषनारकनपुंसकप्रतिबद्धं तृतीय, सकलसम्मिरं चतुर्थ, जलचर्यादिविभागत: पञ्चम, कर्मभूमिजादिमनुष्यख्यादि- नपुंसके विभागतः षष्ठं, भवनवास्यादिदेव्यादिविभागतः सप्तम, जलचर्यादिविजातीयव्यक्तिण्यापकमष्टमं, तत्र प्रथममभिधित्सुराह बन्धएतेसिणं भंते ! इत्थीणं पुरिसाणं नपुंसकाण य कतरेरहितो अप्पा वा ४?, गोयमा! सव्व- स्थितिः त्थोवा पुरिसा इत्थीओ संखि०णपुंसका अणंत। एतेसि णं भंते! तिरिक्खजोणिइत्थीणं तिरि प्रकारश्च क्खजोणियपुरिसाणं तिरिक्खजोणियणपुंसकाण य कयरे २ हिंतो अप्पा वा ४?, गोयमा! सब्बरधोवा तिरिक्खजोणियपुरिसा तिरिक्खजोणिइत्थीओ असंखे०तिरिक्वजो०णपुंसगा अणंतगुणा ।। || वेदानामएतेसिणं भंते! मणुस्सित्थीणं मणुस्सपुरिसाणं मणुस्सणपुंसकाण य कयरे रहिन्तो अप्पा वा ४१, |ल्पबहुत्वं गोयमा! सब्व०मणुस्सपुरिसा मणुस्सित्थीओ संखे० मणुस्सणपुंसका असंखेजगुणा ।। एतेसिणं सू०६२ भंते ! देवित्थीणं देवपुरिसाणं ोरइयणपुंसकाण य कयरे २ हिंतो अप्पा वा ४?, गोयमा ! सव्वत्थोवा णेरइयणपुंसका देवपुरिसा असं० देविस्थीओ संखेनगुणाओ॥ एतेसि णं भंते! तिरिक्खजोणिस्थीणं तिरिक्खजोणियपरिसाणं तिरिक्खजोकणपुंसकाणं मणुस्सित्धीणं मणुस्सपुरिसाणं मणुस्सनपुंसकाणं देवित्थीणं देवपुरिसाणं णेरइयणपुंसकाण य कतरे २ हिंतो अप्पा वा ४?, गोयमा! सब्व ॥८ ॥ थोवा मणुस्सपुरिसा मणुस्सित्थीओ संखे० मणुस्सणपुंसका असं० रइयणपुंसका असं० तिरि स्त्री-पुरुष-नपुंसकानाम् अल्प-बहुत्वम् ~174~
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy