________________
आगम
(१४)
[भाग-१६] “जीवाजीवाभिगम" -
प्रतिपत्ति : [२], -------------------------उद्देशक: [-1, ---------------------- मूलं [६०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१५], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति
प्रत
सूत्रांक
[६०]
श्रीजीवा- यगुणाः, मूक्ष्मवादरभेदभिन्नानां तेषामसहयेबलोकाकाशप्रदेशपरिमाणत्वान् , तेभ्यः पृथिवीकायिकैकेन्द्रियतिर्यग्योनिकनपुंसका। र प्रतिपनी जीवाभि विशेषाधिकाः, प्रभूतासभेवलोकाकाशप्रदेशप्रमाणत्वान् , तेभ्योऽ कायिकैकेन्द्रियतिर्यग्योनिकनपुंसका विशेषाधिकाः, प्रभूततरासये- नपुंसकामलयगि
यलोकाकाशप्रदेशमानत्वात् , तेभ्योऽपि वायुकाविकैकेन्द्रियतिबग्योनिकनपुंसका विशेषाधिकाः, प्रभूततमास अपेयलोकाकाशपदेशराशिरीयावृत्तिः प्रमाण वान , तेभ्योऽपि वनस्पतिकायिकैकेन्द्रियतियग्योनिकनपुंसका अनन्तगुणाः, अनन्तलोकाकाशप्रदेशराशिप्रमाणत्वात् । अधुना |
बहुत्वं मनुष्यनपुंसकविषयमल्पबहुत्वमाह-एएसि णमित्यादि, सर्वस्तोका अन्तरद्वीपजमनुष्यनपुंसकाः, एते च संमूर्छनजा द्रष्टव्याः, सू०६० गर्भव्युत्क्रान्तिकमनुष्यनपुंसकानां तत्रासम्भवान् , संहतास्तु कर्मभूमिजास्तत्र भवेयुरपि, तेभ्यो देवकुरुत्तरकुर्वकर्मभूमकमनुष्यनपुं-IN सका: सञवगुणाः, तद्गतगर्भजमनुष्याणामन्तरद्वीपजगर्भजमनुष्येभ्यः सह्मषे यगुणत्वान, गर्भजमनुष्योचाराद्याश्रयेण च संमूछिममनुष्याणामुपादान, स्वस्थाने तु दयेऽपि परम्परं तुल्याः, एवं तेभ्यो हरिवर्षरम्यकथाकर्मभूमकमनुष्यनपुंसका सभाषे-1 यगुणाः स्वस्थाने तु द्वयेऽपि परस्परं तुल्याः तेभ्योऽपि हैमवतहेरण्यवतवर्षाकर्मभूमकमनुष्यनपुंसका: सोयगुणाः, स्वस्थाने तु येऽपि परस्परं तुल्याः, तेभ्यो भरतैरावतवर्षकर्मभूमकमनुष्यनपुंसकाः सङ्ग्ये यगुणाः, स्वस्थाने तु द्वयेऽपि परस्परं तुल्याः, तेभ्यः पूर्व विदेहापरविदेहकर्मभूमकमनुष्यनपुंसका: सल्येयगुणाः, स्वस्थाने तु दूयेऽपि परस्परं तुल्याः, युक्तिः सर्वत्रापि तथैवानुससातव्या ।। सम्प्रति नैरयिकतिर्यग्मनुष्यविषयमल्पबहसमाह-एएसिणं भंते!' इत्यादि, सर्वस्तोका अधःसप्तमपृथिवीनैरयिकनपुं-IN
सकाः, तेभ्यः पाठपञ्चमचतुर्थतृतीयद्वितीयपुथिवीनरयिकनपुंसका यथोत्तरमसवयेयगुणाः, द्वितीयपृथिवीनैरयिकनपुंसकेभ्योऽन्तरकी- पजमनुष्यनपुंसका असाधेयगुणाः, एतदसवयेय गुणत्वं संमूर्छनजमनुष्यापेक्षं, तेषां नपुंसकत्वावतावतां च तत्र संमूर्छनसम्भवान् ,
दीप
अनुक्रम
[६८]
॥८१
~172~