________________
आगम (१४)
[भाग-१६] “जीवाजीवाभिगम" -
प्रतिपत्ति : [२], ----------------------- उद्देशक: [-1, ---------------------- मूलं [६०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१५], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति
प्रत
सूत्रांक
[६०]]
थोवा अहेसत्तमपुढविनेरइया पुरथिमपस्थिमउत्तरेणं, दाहिणेणं असंखेजगुणा । दाहिणेहितो अहेसत्तमपुढविनेरइएहितो छहाए | तमाए पुढवीए नेरइया पुरस्थिमपश्चस्थिमउत्तरेणं असंखेजगुणा, दाहिणेणं असंखेजगुणा । दाहिणिहितो तमापुटविनेरइएहितो पंचमाए पुढवीए नेरइया पुरस्थिमपञ्चत्थिमउत्तरेणं असंखेजगुणा, दाहिणेणं असंखेनगुणा । दाहिणिल्लेहितो धूमप्पभापुढविनेरइएहितो चउत्थीए पंकप्पभाए पुढवीए नेरझ्या पुरथिमपञ्चत्थिमउत्तरेणं असंखेजगुणा, दाहिणेणं असंखेजगुणा । दाहिणिल्लेहितो पंकप्पभापुढविनेरइएहितो तइयाए बालुयप्पभाए पुढवीए नेरइया पुरस्थिमपञ्चत्थिमउत्तरेणं असंखेजगुणा,दाहिणेणं असंखेजगुणा । दाहिणिलेहितो बालयप्पभापुढविनेरइएहितो दुइयाए सकरप्पभाए पुढवीए नेरझ्या पुरथिमपञ्चस्थिमउत्तरेणं असंखेजगुणा, दाहिणेणं असंखेजगुणा । दाहिणिल्लेहिंतो सकरप्पभापुढवीनेरइएहिंतो इमीसे रयणप्पभाए पुढवीए नेरइया पुरथिमपञ्चस्थिमउत्तरेणं असंखेजगुणा, दाहिणेणं असंखेजगुणा"। सम्प्रति तिर्यग्योनिकनपुंसकविषयमल्पबहुत्वमाह-एएसि णमित्यादि, सर्वस्लोकाः खचरपश्चेन्द्रियतियंग्योनिकनपुंसकाः, प्रतरासयभागव_सयेयणिगताकाशप्रदेशराशिप्रमाणलान्, तेभ्यः स्थलचरतिर्यग्योनिकनपुंसका: सायेयगुणाः, वृहत्तरप्रतरासयेयभागवय॑सोयनेणिगतनभ:प्रदेशराशिप्रमाणत्वान् , तेभ्योऽपि जलचरतिर्यग्बोनिकनपुंसकाः सङ्ख्येय
गुणाः, बृहत्तमप्रतरासङ्ख्येयभागवय॑सश्रेयश्रेणिगताकाशप्रदेशराशिमानत्वात् , तेभ्योऽपि चतुरिन्द्रियतिर्यग्योनिकनपुंसका विशेषादधिकाः, असङ्ख्येययोजनकोटीकोटीप्रमाणाकाशप्रदेशराशिप्रमाणासु घनीकृतस्य लोकस्य एकप्रादेशिकीषु श्रेणिपु यावन्तो नभःप्रदेशा*स्तावत्प्रमाणखान , तेभ्यखीन्द्रियतिर्यग्योनिकनपुंसका विशेषाधिकाः, प्रभूततरश्रेणिगताकाशप्रदेशराशिप्रमाणत्वात् , तेभ्योऽपि द्वीन्द्रिय
तिर्यग्योनिकनपुंसका विशेषाधिकाः, प्रभूततमणिगताकाशप्रदेशराशिमानत्वात् , तेभ्यतेजस्कायिकैकेन्द्रियतिर्यग्योनिकनपुंसका अस-1
दीप
अनुक्रम
[६८]
~171~