SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१६] “जीवाजीवाभिगम" - प्रतिपत्ति : [२], -------------------------उद्देशक: [-1, ---------------------- मूलं [६०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१५], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति जीवाभि प्रत सूत्रांक [६०]] N-U दीप श्रीजीवा- आउक्काइय. विसेक बाउकाइय. विसेसा वणस्सइकाइयएगिदियतिरिक्खजोणियणपुंसका र प्रतिपत्ती अणंतगुणा ।। (सू०६०) नपुंसकामलयगि-1 'एएसि ण'मित्यादि प्रभसूत्र सुगम, भगवानाह-गौतम! सर्वस्तोका मनुध्यनपुंसकाः, श्रेण्यसहयभागवर्तिप्रदेशराशिप्रमाणत्वात् , रीयावृत्तिः । वानामल्पतेभ्योऽपि नैरयिकनपुंसका असपेयगुणाः, अङ्गुलमानक्षेत्रप्रदेशराशौ तद्गतप्रथमवर्गमूले द्वितीयवर्गमूलेन गुणिते यावान् प्रदेशराशि- 1 बहत्वं वति तावत्प्रमाणासु घनीकृतस्य लोकस्यैकप्रादेशिकीषु श्रेणिषु यावन्तो नभःप्रदेशास्तावत्पमाणखात्तेषां तेभ्यस्तिर्यग्योलिकनपुंसका ०६० अनन्तगुणाः, निगोदजीवानामनन्तत्वान् ॥ सम्प्रति नैरयिकनपुंसकविषयमल्पबहुत्वमाह-एएसि णमित्यादि, सर्वस्तोका अधःसप्तमपृथिवीनैरबिकनपुंसकाः, अभ्यन्तरण्यसाधेयभागवत्तिनमःप्रदेशराशिप्रमाणत्वात् , तेभ्योऽपि पष्ठपृथिवीनैरयिकनपुंसका अ सधेयगुणाः, तेभ्योऽपि पश्चमपश्वीनैरविकनपुंसका असश्येयगुणाः, तेभ्योऽपि चतुर्थपृथिवीनैरयिकनपुंसका असहयगुणाः, -1 दभ्योऽपि तृतीयपृथिवीनैरयिकनपुंसका असङ्खयेयगुणाः, तेभ्योऽपि द्वितीयथिवीनरविकनपुंसका असलयेयगुणाः, सर्वेषामप्येतेषां पूर्व पूर्वनैरयिकपरिमाणहेतुश्रेण्यसपेयभागापेक्षयाऽसहयेयगुणासखयेयगुणश्रेण्यसयभागवर्तिनमःप्रदेशराशिप्रमाणखात्, द्वितीयपृधिवीनैरविकनपुंसकेभ्योऽस्यां रत्नप्रभायां पृथिव्यां नैरयिकनपुंसका असोयगुणाः, अङ्गुलमात्रक्षेत्रप्रदेशराशौ तद्गतप्रथमवर्गमूले द्वितीयवर्गमूलेन गुणिते यावान् प्रदेशराशिस्तावत्प्रमाणासु धनीकृतस्य लोकस्कप्रादेशिकी' भेणिपु यावन्त आकाशप्रदेशास्तावत्प्रमाणत्वात् , प्रतिपृथिवि च पूर्वोत्तरपश्चिम दिग्भाविनो नैरयिकाः सर्वस्तोकाः, तेभ्यो दक्षिणदिग्भाविनोऽसोयगुणाः, पूर्वपूर्वपृथिवीगतदक्षिणदिग्भाविभ्योऽप्युत्तरस्यामुत्तरस्यां पृथिव्यामसोयगुणाः पूर्वोत्तरपश्चिमदिग्भाविनः, तथा चोक्तं प्रज्ञापनायाम्-"दिसाणुवाएणं सव्व अनुक्रम % [६८] 2 IMI ८. *-%C र ~170~
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy