________________
आगम (१४)
[भाग-१६] “जीवाजीवाभिगम" -
प्रतिपत्ति : [२], -------------------------उद्देशक: [-1, ---------------------- मूलं [६०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१५], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति
जीवाभि
प्रत
सूत्रांक
[६०]]
N-U
दीप
श्रीजीवा- आउक्काइय. विसेक बाउकाइय. विसेसा वणस्सइकाइयएगिदियतिरिक्खजोणियणपुंसका र प्रतिपत्ती अणंतगुणा ।। (सू०६०)
नपुंसकामलयगि-1
'एएसि ण'मित्यादि प्रभसूत्र सुगम, भगवानाह-गौतम! सर्वस्तोका मनुध्यनपुंसकाः, श्रेण्यसहयभागवर्तिप्रदेशराशिप्रमाणत्वात् , रीयावृत्तिः ।
वानामल्पतेभ्योऽपि नैरयिकनपुंसका असपेयगुणाः, अङ्गुलमानक्षेत्रप्रदेशराशौ तद्गतप्रथमवर्गमूले द्वितीयवर्गमूलेन गुणिते यावान् प्रदेशराशि-
1 बहत्वं वति तावत्प्रमाणासु घनीकृतस्य लोकस्यैकप्रादेशिकीषु श्रेणिषु यावन्तो नभःप्रदेशास्तावत्पमाणखात्तेषां तेभ्यस्तिर्यग्योलिकनपुंसका ०६० अनन्तगुणाः, निगोदजीवानामनन्तत्वान् ॥ सम्प्रति नैरयिकनपुंसकविषयमल्पबहुत्वमाह-एएसि णमित्यादि, सर्वस्तोका अधःसप्तमपृथिवीनैरबिकनपुंसकाः, अभ्यन्तरण्यसाधेयभागवत्तिनमःप्रदेशराशिप्रमाणत्वात् , तेभ्योऽपि पष्ठपृथिवीनैरयिकनपुंसका अ
सधेयगुणाः, तेभ्योऽपि पश्चमपश्वीनैरविकनपुंसका असश्येयगुणाः, तेभ्योऽपि चतुर्थपृथिवीनैरयिकनपुंसका असहयगुणाः, -1 दभ्योऽपि तृतीयपृथिवीनैरयिकनपुंसका असङ्खयेयगुणाः, तेभ्योऽपि द्वितीयथिवीनरविकनपुंसका असलयेयगुणाः, सर्वेषामप्येतेषां पूर्व
पूर्वनैरयिकपरिमाणहेतुश्रेण्यसपेयभागापेक्षयाऽसहयेयगुणासखयेयगुणश्रेण्यसयभागवर्तिनमःप्रदेशराशिप्रमाणखात्, द्वितीयपृधिवीनैरविकनपुंसकेभ्योऽस्यां रत्नप्रभायां पृथिव्यां नैरयिकनपुंसका असोयगुणाः, अङ्गुलमात्रक्षेत्रप्रदेशराशौ तद्गतप्रथमवर्गमूले द्वितीयवर्गमूलेन गुणिते यावान् प्रदेशराशिस्तावत्प्रमाणासु धनीकृतस्य लोकस्कप्रादेशिकी' भेणिपु यावन्त आकाशप्रदेशास्तावत्प्रमाणत्वात् , प्रतिपृथिवि च पूर्वोत्तरपश्चिम दिग्भाविनो नैरयिकाः सर्वस्तोकाः, तेभ्यो दक्षिणदिग्भाविनोऽसोयगुणाः, पूर्वपूर्वपृथिवीगतदक्षिणदिग्भाविभ्योऽप्युत्तरस्यामुत्तरस्यां पृथिव्यामसोयगुणाः पूर्वोत्तरपश्चिमदिग्भाविनः, तथा चोक्तं प्रज्ञापनायाम्-"दिसाणुवाएणं सव्व
अनुक्रम
%
[६८]
2
IMI
८.
*-%C
र
~170~