________________
आगम
(१४)
ཡྻ
सूत्रांक
[६०]
अनुक्रम [ ६८ ]
[भाग-१६] “जीवाजीवाभिगम” – उपांगसूत्र - ३ / १ ( मूलं + वृत्तिः )
• उद्देशक: [ - ],
- मूलं [ ६०]
प्रतिपत्ति: [२], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [१४] उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति
श्रीजीवाजीवाभि० मलयगि गयावृत्तिः
॥ ७९ ॥
"
Ja Ekemon
एसि णं भने शेरपुंसकाणं तिरिक्वजोणिय नपुंसकाणं मणुस्णपुंसकाण व कमरे कयरेहिन्तो जाव विमाहिया बा ?, गोयमा ! सव्वधोवा मणुस्मणपुंसका नेरइयनपुंसगा असंखेजगुणा fararastraणपुंसका अनगुणा ।। एतेसि णं भंते! रयणप्पापुढविणेरयणपुंस्काणं जाव अहे मत्तमपुढविणेरइयणपुंसकाय कमरे २ हिंतो जाव विसेसाहिया वा ?, गोगमा सम्वन्धोया अहे सत्तमपुविनेरइयणपुंसका छपुढविणेरयणपुंसका असंग्वेज़गुणा जाव ढोचपुढविणेरहयपुंसका असंखेागुणादमीसे रयणप्पभाग पुढवीए रयणपुंसका असंखेजगुणा ॥ एनेसिणं भंते! तिरिक्वजोणियणपुंसकाणं एगिंदियतिरिक्ग्वजोणियणपुंसकाणं पुढविकाइय जाव वस्मनिकाय एगिदियतिरिक्खजोणियणपुंसकाणं बेइंद्रियतेइंद्रियचड रिंदियपंचेंद्रियतिरिक्ग्वजोणियणपुंसकार्ण जलयराणं धलपराणं खयराण य कतरेर हिन्तो जाव विसेसाहिया वा?, गोमा ! सव्वधोवा खयर तिरिकम्वजोणियणपुंसका, थलयतिरिक्वजोणियनपुंसका संवेज • जलयरतिरिवाजोणियनपुंसका संग्वेज चतुरिंदियतिरि० विसेसाहिया इंद्रियति० विसेसाहिया इंद्रियतिः विसेसा० तेउकाइयएगिदियतिरिक्त्या असंखेज़गुणा पुढविकाइयएगिंदियतिरिक्ग्वजोणिया विसेसाहिया, एवं आउवा उवणस्सतिकाइयएगिंदियतिरिक्ग्वजोणियणपुंसका अनंतगुणा ॥ एतेसि णं भंते! मणुस्सणपुंसकाणं कम्मभूमिणपुंसकाणं अकम्मभूमिणपुंसकाणं अंत
For P&Praise City
•••अत्र मूल- संपादने शिर्षक-स्थाने सूत्र क्रमाकने एका स्खलना दृश्यते— सू० ५९ स्थाने सू० ६० इति मुद्रितं
~168~
२ प्रतिपनी
नपुंसका
नामल्प
बहु
०६०
।। ७९ ।।
My