SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१६] “जीवाजीवाभिगम" - प्रतिपत्ति : [२], -------------------------उद्देशक: [-1, ---------------------- मूलं [५९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१५], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति R प्रत सूत्रांक ECORE [५९] 2 तोऽन्तर्मुहूर्त्तमुत्कर्षतोऽसलयेयं कालं यावत् , स चासयेयः कालोऽसोया उत्सपिण्यवसपिण्यः कालतः, क्षेत्रतोऽसङ्ख्येया लोकाः, किमुक्तं भवति -असहयेयलोकाकाशप्रदेशानां प्रतिसमयमेकैकापहारे यावत्य उत्सपिण्यवसर्पिण्यो भवन्ति तावत्य इत्यर्थः, वनस्पतिभवात्प्रच्युतस्यान्यत्रोत्कर्पत एतावन्तं कालमवस्थानसम्भवात् , तदनन्तरं संसारिणो नियमेन भूयो वनस्पतिकायिकत्वेनोत्पादभावात् । हीन्द्रियत्रीन्द्रियचतुरिन्द्रियपश्चेन्द्रियतिर्यग्योनिकनपुंसकानां जलचरस्थलचरखचरपञ्चेन्द्रियतिर्यग्योनिकनपुंसकानां सामान्यतो मनुप्यनपुंसकस्य च जघन्यतोऽन्तरमन्तर्मुहूर्तमुत्कर्षतोऽनन्तं कालं, सचानन्तः कालो बनस्पतिकालो यथोक्तस्वरूपः प्रतिपत्तव्यः, कर्मभूभकमनुष्यनपुंसकस्यान्तरं क्षेत्रं प्रतीत्य जघन्यतोऽन्तर्मुहूर्तमुत्कर्पतो वनस्पतिकालः, धर्मचरणं प्रतीला जघन्यत एकं समयं यावत्, लन्धिपातस्य सर्वजघन्यस्यैकसामयिकत्वात् , उत्कर्पतोऽनन्तं कालं, तमेवानन्तं कालं निर्धारयति-"अणंताओ उस्सप्पिणीओसप्पिणीओ कालओ, खेत्तभो अणना होगा अवई पुग्गलपरियह देसूर्ण"मिति, एवं भरतैरावतपूर्वविदेहापरविदेहकर्मभूमकमनुष्यनपुंसकानामपि क्षेत्रं धर्मचरणं च प्रतीत्य जघन्यमुत्कृष्टं चान्तरं प्रत्येकं वक्तव्यम् । अकर्मभूमकमनुष्यनपुंसफस्य जन्म प्रतीत्य जघन्यतोऽन्तर्मुहूर्त, एतावता गत्यन्तरादिकालेन व्यवधानभावान् , उत्कर्षतो बनस्पतिकालः, संहरणं प्रतीत्य जघन्यतोऽन्तर्मुहूर्त, तचैवं-कोऽपि कर्मभूमकमनुष्यनपुंसकः केनाप्यकर्मभूमौ संहतः, स च मागधपुरुषरष्टान्तबलादकर्मभूमक इति ध्यपदिश्यते, ततः | कियरकालानन्तरं तथाविधबुद्धिपरावर्तनभावतो भूयोऽपि कर्मभूमौ संहतः, तत्र चान्तर्मुहूर्त धृत्वा पुनरप्यकर्मभूमावानीतः, उत्कर्षतो वनस्पतिकालः। एवं विशेषचिन्तायो हैमवतहरण्यवतरिवपरम्यकदेवकुरुत्तरकुर्वकर्मभूमकमनुष्यनपुंसकानामन्तरद्वीपकमनुष्यनपुंसकस्य | च जन्म संहरणं च प्रतीला जघन्यत उत्कर्षतश्चान्तरं वक्तव्यम् । तदेवमुक्तमन्तरमधुनाऽस्पबहुखमाह दीप अनुक्रम [६७]] जी०व०१४ ~167~
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy